SearchBrowseAboutContactDonate
Page Preview
Page 1344
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८३] भाष्यं [२०६...], (४०) भावश्यक- हारिभ द्रीया ॥६७०॥ प्रत सूत्रांक [सू.] पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायइ, एग चिल्लगाणि, पढमे जामे जणुयाणि बीए प्रतिक्रमऊरू तइए पोर्ट्स कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भज्जाणं परंपरं पुच्छा, आयरिएहिं कहियं, सबि-IAमणाध्य. हीए सुण्हाहिं समं गया मसाणं, पवइयाओ य, एगा गुचिणी नियत्ता, तेसिं पुत्तो तस्थ देवकुलं करेइ, तं श्याणि महा योगसं. ५ शिक्षायां कालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणिय पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं ४ । इयाणिं सि-INTENT क्खत्ति पर्य, सा दुविहा-गहणसिक्खा आसेवणासिक्खा य, तत्थ म्युदा० खितिवणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य॥१२८४ ॥ एईए वक्खाणं-अतीतअद्धाए खिइपइट्ठियं णयर, जियसत्तू राया, तस्स णयरस्स बत्थूणि उस्सण्णाणि, अण्णं णयरहाणं वत्थुपाढएहिं मग्गावेइ, तेहिं एग चणयक्खेतं अतीव पुष्फेहिं फलेहि य उववेयं दहूं, चणयणयरं निवेसियं, दीप अनुक्रम [२६] nellt ACAKACRORS-06* पादयोः रधिरगन्धेन शिवायाः सशिशुकाया नायमनं, एकं पादं शिवा खादति, एक शिशवः, प्रथमे यामे जानुनी द्वितीथे अरुची तृतीये बदरं कालगतः, | गन्धोदकपुष्पवर्ष, आचार्येभ्य आलोचना, भार्याणां परम्परकेण पृच्छा, आचार्यैः कथितं, सर्वध्या पाभिः समं गता श्मशान, प्रबजिताब, एका गर्भिणी निवृत्ता, तेषां पुत्रतत्र देव करोति, तदिदानी महाकालं जातं, लोकेन परिगृहीतं, उत्तरचूलिकायां भणितं पाटलिपुत्रमिति, समान अनिधितोपधा महागिरीणां । इदानी शिक्षेति पर्व, सा द्विविधा-प्रहणशिक्षाआसेवनाशिक्षा च, तन-मस्या व्याख्यान-अतीताद्वायां शितिप्रतिष्ठितं नगरं, जितशबू राजा, तस्य नगरस्य पस्तुत्युवमानि, सम्पनगरस्थानं वास्तुपाठकमार्गवति, तैरेकं चणकक्षेत्र अतीव पुष्पैः फलश्रोपपेतं रष्ट्रा वणकनगर निवेषितं, मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13434
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy