________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८३] भाष्यं [२०६...],
(४०)
।
KAROSA
प्रत सूत्रांक
[सू.]
4900-56
एसा गयग्गपयरस उष्पत्ती, तरथ महागिरीहिं भत्तं पञ्चक्खायं देवत्तं गया, सुहत्थीवि उज्जेणिं जियपडिम वंदया गया उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिटिभजाए घरं भिक्खस्स अइगओ पुच्छिया ताए-कओ भगवंतो, तेहिं भणियं-सुहथिस्स, वसहिं मग्गामो, जाणसालाउ दरि सियाउ, तत्थ ठिया, अन्नया पओसकाले आयरिया नलिणिगुम्म अज्झयणं परियटृति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहि भजाहिं समं उवललइ, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणतो २ उदिण्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पवयामि, असमत्थो य अहं सामनपरियागं पालेर्ड, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हबउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पञ्चक्खायं, सुकुमालपहि
एषा गजाप्रपदकस्य उत्पतिः, तत्र महागिविभिभक्तं प्रत्याख्यातं देवत्वं गताः, सुह शिमोऽपि अपिनी जीवमतिमावन्दका गताः, अयाने पिता माणितश्च साधवः वसति मार्गयनेति, तत्रैकः संघाटकः सुभद्रायाः श्रेष्ठिभायांया गृई भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः ?, तैभणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, नत्र स्थिताः, अम्बदा प्रदोषकाले आचार्या नलिनीगुरुममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भायांभिः सममुपललति, तेन सुप्तायझेन श्रुतं, नैतन्नाटकमिति भूमेभूमिमुत्तीर्णः शृण्वन् , अहि निर्गतः, दशमिति जातिः स्मृता, ते मूलं गतः, कथयति-अहं अवन्तिसुकुमाल इति नलिनीगुस्मे देवोऽभवं, समायुस्सुका प्रजामि, असमर्थवाहं श्रामण्यं पालयितुं इङ्गिनी करोमि, तेऽपि (भणन्ति-)मातुमा चयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा खयंगृहीतलिको भूविति लिङ्ग वत्तं श्मशाने कंधेरकुटा, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः
ARE
दीप अनुक्रम [२६]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1342~