SearchBrowseAboutContactDonate
Page Preview
Page 1324
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२६] आवश्यक हारिभद्रीया ॥६६०॥ आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७३...] भाष्यं [ २०६...], गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः- तथाssसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सग्रहणिकारः गैरलक्खणैर्वजणं च तिविहं पुणोकेकं ॥ १ ॥ ॥ २ ॥ अनिशिंगाई दिप्ातलिस मोमं च "वित्ती] तह शियं च पावसूय अडणवीसविहं गाथाद्वयम् अस्य व्याख्या-अष्ट निमित्ताङ्गानि दिव्यं व्यन्तराचट्टट्टहासादिविषयम्, उत्पातं सहजरुधिरवृष्ट्यादिविषयम्, अन्तरिक्षं ग्रहभेदादिविषयं भौमं भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम् अङ्गम् अङ्गविषयं | स्वरं स्वरविषयं व्यञ्जनं-मषादि तद्विषयं तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येध, त्रिविधं पुनरे| कैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च इत्यनेन भेदेन - दिवाईण सरूवं अंगविवजाण होंति सत्तण्हं । सुत्तं सहस्स लक्खो य विसी तह कोडि वक्खाणं ॥ १ ॥ अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विज्ञेया । वक्खाणं अपरिमियं इय| मेव य वत्तियं जाण ॥ २ ॥' पापश्रुतमेकोनत्रिंशद्विधं कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'ब'ति वास्तुविद्या 'आउ'न्ति वैद्यकं शेषं प्रकटार्थं ॥ १ दिव्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृचिस्तथा कोटी व्याख्यानम् ॥ १ ॥ अङ्गस्य शतसहस्रं सूर्य वृत्ति कोटी विशेषा व्याख्यानमपरिमितं इदमेष वाचिकं जानीहि ॥ २ ॥ ४ प्रतिक्र मणाध्य० २९ पापश्रुतानि ~ 1323 ~ ॥६६०॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः पापश्रुत-प्रसङ्गानां २९ भेदानां वर्णनं
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy