SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [८७], भाष्यं [-] (४०) प्रत सूत्राक एगो मसिविन्दू ऊरुयंतरे पडिओ, तेण फुसिओ, पुणोऽवि जातो, एवं तिन्नि वारा, पच्छा तेण णाय, एतेन एवं होयवमेव, ततो चित्तसभा निम्मिता, राया चित्तसभ पलोएंतोतं पदेस पत्तो जस्थ सा देवी, तं णिवणंतेण सो बिन्द दिहो, विरु"हो, एतेण मम पत्ती धरिसियत्तिकाऊण वज्झो आणत्तो, चित्तगरसेणी उवहिता, सामि ! एस वरलाखोत्ति, ततो से खुजाए मुहं दाइयं, तेण तदाणुरूवं णिवत्तितं, तथापि तेण संडासओ छिंदावि ओ चेय, णिविसओ य आणतो, है सो पुणो जक्खस्स उपवासेण ठितो, भणिओ य-वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेण चिंतियं-पजोओ एयस्स अप्पीति वहेज्जा, ततो गेण मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उहविरं, तेण दिई, पुच्छिओ, सिद्धं, तेण दूओ पयट्टितो, जदि मियावई न पट्टवेसि तो एमि, तेण असक्कारिओ णि खमणेण णिच्छूढो, तेण सिहं, इमोवि तेण दूयवयणेण रुडो, सबबलेण कोसंबि एइ, तं आगच्छतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, ताहे एको मीबिन्दुः अर्वन्तरे पतितः, सेन स्पृष्टः (मृष्टः ), पुनरपि जातः, एवं त्रीन् चारान् , पन्नात् तेन ज्ञातं, एतेनैवं भवितव्यमेच, ततभित्रसभा निर्मिता, ततो राजा चित्रसभा प्रलोकयन् तं प्रदेश प्रमः, यत्र सा देवी (चित्रिता), तो निर्णयता स बिन्दुईष्टः, निरुतः, एतेन मम पनी धर्पितेतिकृत्वा | वध्य आज्ञप्तः, चित्रकृच्छणिरुपस्थिता, स्वामिन् ! एष लन्धवर इति, ततस्ती कुब्जावा मुखं दर्शितं, तेन तदनुरूपं निर्वसितं, तथापि तेन संदंशकः (अङ्गुष्टतर्ग न्योर) वित एव, निविषयमाजप्त। स पुनर्वक्षाय (यक्षमारा) अपवासेन स्थितः, भणितश्न-बामेन चिनयिष्यसि, शतानीके प्रदेषं गतः, तेन चिन्तितंC|| प्रद्योत एतस्याभीति बहेन (बोई शक्तः), ससोऽनेन सगाववावित्रफलके रूपं चित्रविश्या प्रयोताय उपस्थापितं, तेन एं, पृष्टः, शिष्ट, तेन दसः प्रसिता. यदि सगावतीं न प्रस्थापयसि तोमि (योमिति घोषः) तेन असत्कृतः निर्थमनेन निष्काशितः, तेन शिष्ट, अयमपि तेन तूतवचनेन रुष्टः, सर्वबलेन कौशाम्बीमेति, तमागच्छन्तं भुया शतानीकोऽपवलोऽतीसारेण मृतः, तदा निम्माता. तिंबड्ण रुहो. वरलोिति विहितं. || नेदम, सितो. दीप अनुक्रम JAMERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~130~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy