SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक॥ ६३ ॥ “आवश्यक”- मूलसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्ति: [ ८७], भाष्यं [-] डिओ भणइ-खमह जं मए अवरजं ति ?, ततो तुडो जक्खो भणति वरेहि वरं, सो भणति एयं चैव ममं वरं देहि, मा लोगं मारेह, भणति एतं ताथ ठितमेव, जं तुमं न मारिओ, एवं अण्णेबिन मारेमि, अण्णं भण, जस्स एगदे समवि पासे मि दुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं Vरूवं णिवत्तेमि, एवं होउत्ति दिण्णो वरो, ततो सो लद्धवरो रण्णा सकारितो समाणो गओ कोसंबीं णयरिं, तत्थ य सयाणिओ नाम राया, सो अण्णया कयाई सुहा सणगओ दूअं पुच्छइ - किं मम णत्थि ? जं अण्णराईण अस्थि, तेण भणिअं - चित्रासभा णत्थि, मणसा देवाणं वायए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभत्ता पचित्तिता, तस्स वरदिण्णगस्स जो रण्णो देदियो, तेतरि उवमाणेण णायं जहा मिगावती एसत्ति, तेण पादंगुडगाणुसारेण देवीए रूवं णिवत्तिअं, तीसे चक्खुंमि उम्मिलिजंते १ क्षमस्व यन्मयाऽपराद्धमिति, ततस्तुष्टो यक्षो भणति वृणुष्व वरं स भगति एतमेव मम वरं देहि मा लोकं मारय ( मीमरः ) इति भणति एत सावस्थितमेव च त्वं मारितः एवमन्यानपि न मारविष्यामि, अन्यत्रण, (स भणति ) यस्व एकमपि देशं पश्यामि द्विपदस्य वा चतुष्पदस्य वा अपदस्य वा तख तदनुरूपं रूपं निर्वयामि एवं भवत्विति दत्तो वरः ततः स लब्धवरो राज्ञा सत्कृतः सन् गतः कौशाम्बी नगरी, तत्र च शतानीको नाम राजा, सोऽन्यदा कदाचित् सुखासनगतो दूतं पृच्छति किं मम नास्ति यदन्येषां राज्ञामस्ति ?, तेन भणितं चित्रसभा नास्ति, 'मनसा देवानां वाचा पार्थिवानां' (कार्यसिद्धिः इति नियमात् ) तत्क्षण एवं आशात्रिकृतः, तैः सभावकाशा विभज्य प्रचित्रिता: ( चित्रितुमारब्धाः ) त दत्तवराय यो राशोऽन्तः पुरक्रीडाप्रदेशः स दषः तेन तत्र (क्रीडाप्रदेशे ) तदनुरूपेषु निर्मितेषु (रूपेषु) कदाचिन्मृगावत्या जालकटकान्तरे पादाको दृष्टः, उपमानेन ज्ञातं यथा मृगावती एपेति तेन पादाङ्गुटकानुसारेण देण्याः रूपं निर्वर्त्तितं तस्याप्युम्मीवमाने एवं [] मारेहि मारेमो. युगपदे०. पासामि. V नेदम्, * वाया. + सभा खा. कड Education into For Fast Use Only हारिभद्रीयवृत्तिः विभागः १ ~ 129 ~ ॥ ६३ ॥ www.ncbrary.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः (चित्रकारकथा मध्ये) शतानीक - मृगावति - कथानकं
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy