SearchBrowseAboutContactDonate
Page Preview
Page 1298
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२४] आवश्यक हारिभ श्रीया ॥६४७॥ आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७३...] आयं [ २०६...], देसमा पुण दस मासे उद्दिकपि भत्त नवि भुंजे । सो होई छुरमुंडो छिहलिं वा धारए जाहिं ॥ ९ ॥ जं निहियमत्थजायं पुच्छंति नियाण नवरि सो आह । जइ जाणे तो साहे अह नवि तो वेति नवि जाणे ॥ १० ॥ खुरमुंडो लोओ वा स्यहरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे णवरिं सण्णायगा उवरिं ॥ ११ ॥ ममिकार अवोच्छिन्ने बच्चइ सण्णायपलि दहुंजे । तत्थवि साहुब जहा गिण्हइ फासुं तु आहारं ॥ १२ ॥ एसा एकारसमा इक्कारसमासियासु एयासु । पण्णवणवितह असहाणभावार अइयारो ॥ १३ ॥ द्वादशभिर्भिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत्, तत्रोद्गमोत्पादनेषणादिशुद्धभिक्षाशिनो भिक्षवः- साघवस्तेषां प्रतिमाः- प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा द्वादश मासाई सत्ता पदमावितिसत ( स ) राइदिणा । अहराई एतराई भिक्खूप डिमाण बारसगं ॥ १ ॥ मासाद्याः सप्तान्ताः प्रथमाद्वित्रिसप्त ( सप्त ) रात्रिदिवा' प्रथमा सप्तरात्रिकी, द्वितीया सतरात्रिकी, तृतीया १ दशमी पुनर्दश मासान् उद्दिष्टकृतमपि भ नैव शुद्धे स भवति झुरमुण्डः शिखां वा धारयति यस्याम् ॥ ९ ॥ निहितमा पृच्छतां निजानां परं स ब्रवीति । यदि जानाति तदा कथयति अथ नैव प्रवीति नैव जाने ॥ १० ॥ झुरमुण्डो होचो वा रजोहरणं पतइहं च गृहीत्वा । भ्रमणभूतो विहरति नगरं ज्ञातीयानामुपरि ॥ ११ ॥ मभीकारेऽच्युच्चे यजति सज्ञातीयपहीं द्रष्टुम् । तत्रापि साधुवत् यथा गृह्णाति प्रासुकं स्वाहारम् ॥ १२ ॥ पैकादशी एकादशमासिकी एतासु । वित्तधमज्ञापनाऽश्रद्धानभावात्वत्तिचारः ॥ १३ ॥ मासायाः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रिन्दिवमाया । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥ १ ॥ ------ ४ प्रतिकमणाध्य० मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः द्वादश- भिक्षुप्रतिज्ञायाः वर्णनं ~ 1297 ~ ॥६४७॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy