SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक व्याख्या-दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थ:-सम्मईसणसंकाइसलपामुक्कसंजुओ जो उ । सेसगुणविप्पमुक्को एसा खलु होति पडिमा ॥१॥ |बिझ्या पुण वयधारी सामाइयकडो य तइयया होइ । होइ चउत्थी चउद्दसि अहमिमाईसु दियहेसु ॥२॥ पोसह चउ|विहंपी पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले पडिमं कुणएगराईयं ॥३॥ असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसऔं न रत्ति भुंजे मउलिकडो कच्छ णवि रोहे ॥४॥ दिय बंभयारि राई परिमाणकडे अपोसहीएस । पोसहिए रतिमि य नियमेणं बंभयारी य॥५॥ इय जाव पंच मासा विहरइ हु पंचमा भवे पडिमा । छट्टीए बंभयारी ता विहरे जाव छम्मासा ॥६॥ सत्तम सत्त उ मासे णवि आहारे सचित्तमाहारं । जं जं हेछिल्लाण तं तो परिमाण सबंपि॥७॥ आरंभसयंकरणं अहमिया अहमास बजेइ । नवमा णव मासे पुण पेसारंभे विवजेइ ॥८॥ [सू.] दीप अनुक्रम [२४] १ शङ्काविदोषशल्यामुक्तसम्बस्व संयुतो यस्तु । शेषगुणविषमुक्त एषा खलु भवति प्रतिमा ॥ ॥ द्वितीया पुनर्वतधारी कृतसामायिका तृतीया भवति । भवति चसुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ २ ॥ पोषधं चतुर्विधमपि प्रतिपूर्ण सम्यग् यस्तु अनुपालयति । पञ्चमी पोषधकाले प्रतिमा करोयेकरात्रिकीम् ॥ ३ ॥ बखानो दिवसभोजी प्रकाशभोजीति यज्ञाणितं भवति । दिवसे न रात्री मुझे कृतमुकुलः कपर्छ नैव बध्नाति ॥ १ ॥ दिवा अझचारी | रात्री कृतपरिमाणोऽपोषधिकेषु । पोषधिको रात्रौ च नियमेन ब्रह्मचारी च ॥ ५॥ इति पावन पञ्च मासान् विहरति पञ्चमी भवेत् प्रतिमा । षायां ब्रह्मचारी | तावत् विहरेत् यावत् षण्मासाः॥६॥ सप्तमी सव मासान् नैवाहारयेत् सचिशमाहारम् । यद्यधस्तनीनां तदुपरितनासु सर्वमपि ॥ ७॥धारलाभख खर्यकरणं अष्टम्यां बट मासान दर्जयति । नवमी नव मासान पुन: प्रेपारम्भान् विवर्जयति ॥6॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: एकादश-श्रावकप्रतिज्ञाया: वर्णनं ~1296~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy