SearchBrowseAboutContactDonate
Page Preview
Page 1294
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) आवश्यक- हारिभद्रीया प्रत सूत्रांक ॥६४५॥ [सू.] ROSCARRORA चोरा गामवहत्थं विणिग्गया एगो बेति पाएह । जपेच्छह सर्व दुपयं च चप्पयं वाधि ॥७॥ बिइओ माणुस पुरिसे य ४प्रतिकतइओ साउहे चउरथे य । पंचमओ जुझंते छडो पुण तस्थिमं भणइ ॥८॥ एक ता हरह धणं बीयं मारेह मा कुणह एवं। मणाध्यक केवल हरह धणंती उपसंहारो इमो तेसिं ॥९॥ सवे मारेहत्ती वा सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुकलेसाए ॥१०॥ आदिलतिणि एत्थं अपसत्था उवरिमा पसस्था उ । अपसत्थासुं वट्टिय न वट्टियं जं पस-1 स्थासु ॥११॥ एसऽइयारो एयासु होइ तस्स य पडिकमामित्ति । पडिकूल बट्टामी जं भणियं पुणो न सेबेमि ॥ १२॥४ प्रतिक्रमामि सप्तभिर्भयस्थानः करणभूतों मया देवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि-इहलोकादीनि, तथा चाह सङ्ग्रहणिकार: इहपरलोबादाणमकहाबाजीवमरणमसिलोए'ति अस्य गाथाशकलस्य व्याख्या-'इहपरलोअत्ति इहलोकभयं परलोकभयं, तत्र मनुष्यादिसजातीयादन्यस्मान्मनु दीप अनुक्रम [२४] 65***OCACCORDC चौरा ग्रामवधाथै विनिर्गता एको पीति पातयत । वं पश्यत तं सर्व द्विपदं च चतुष्पदं वापि ॥ ७॥ द्वितीयो मनुष्यान् पुरुषांश तृतीया सायु|धान चतुर्थन । पञ्चमो युध्यमानान् षष्ठः पुनमसनेदं भगति ॥ ६॥ एकं तावद्वरत धनं द्वितीयं मारयतमा कुरुत्वम् । केवलं हरत धनं उपसंहारोऽयं तस्य ॥९॥ | सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषाः यावचरमः शुक्ललेश्यायाम् ॥10॥ आचास्तिोश्याप्रशस्ता उपरितनाः प्रशस्तास्तु । | अप्रपास्तासु उत्तं न वृत्तं प्रशस्तासु यत् ॥1॥ एषोऽतिचार एतासु भवति तस्माच प्रतिकाम्यामि । प्रतिकूल पणे पगणितं पुनर्न सेचे ॥॥ ॥६४५॥ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: सप्त भय, अष्ट मद आदीनां वर्णनं ~1293~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy