SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [८७], भाष्यं [-] (४०) आवश्यक- ॥ २ ॥ प्रत सूत्राक केन ?-'गुरुजनेन' तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको हारिभदी द्विधा-द्रव्यतो भावता, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयन, अत्र चासंमोहार्थं कथानक गाथाविवरणस-1 यवृत्तिः माप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेवं आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुा परिपाट्या विभागः१ जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अर्हद्गणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अनोच्यते, उपचाराददोषः, यथा कार्यापणादू घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतत्वात तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमि क्रियावचन इति, अलं विस्तरेण । दषपरंपरए इम उदाहरणं साकेयं णगर, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहरो, सो वरिसे बरिसे चित्तिजइ, महो य से परमो कीरइ, सो य चित्तिओ समाणो तं चेव चित्तकरं मारेइ, ॥६२॥ सम्पपरम्परके हदमुदाहरणम्-साफे नगर, तस्य वत्तरपौरस्त्ये (ईशानकोणे) दिग्भागे सुरप्रिय नाम पक्षायतनं, स सुरमियो यक्षा (पतिमारूपः) सनिहितमातिहार्यः, स वर्ष वर्षे चियते, महब तस्य परमः क्रियते, स च चित्रितः सन् तमेव चित्रकरं मारयति, नेदम् (कचित्र +न दोषः. गति०. दीप SLCHAKRA अनुक्रम RSON ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: द्रव्यपरम्पराए चित्रकारस्य दृष्टांत: ~ 127~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy