SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] गहाणाई दोसा व होति तस्येव कासगंमि । आगम्मुवस्सयं गुस्सगासे विही परसम्मो ॥ ५९॥ इमीए वक्खाणं-कोइ भणेजा-तत्थेव किमिति काउस्सग्गो न कीरइ?, भण्णंति-उठाणाई दोसा हवंति, तओ आगम्म ६ |चेइहरं गच्छंति, चेइयाई वंदित्ता संतिनिमित्तं अजियसतित्थयं पढ़ति, तिण्णि वा थुइओ परिहायमाणाओ कहिजति, तओ आगंतु आयरियसगासे अविहिपारिद्वावणियाए काउस्सग्गो कीरइ, पतावान् वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमणागमणं किर आलोइज्जइ, तओ जाव इरिया पडिकमिजइ तओ चेइयाई बंदित्तेत्यादि सिवे विही, असिवे न कीरइ, जो पडिस्सए अच्छा सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमजइत्ति काउस्सग्गदारं गयं इयाणिं खमणासज्झायस्स दारा भण्णंति मणे व असहाय राहणिय महाणिणाय निवगा था। सेसेसु माथि प्रमण नेव असाहय हो ॥ ६॥ व्याख्या-क्षपणं अस्वाध्यायश्च जइ 'राइणिओं'त्ति आयरिओत्ति 'महाणिणाओ'त्ति महाजणणाओ नियगा वा SEARCH दीप अनुक्रम [२३] १ अस्या पास्थानं कवि भणेन्-तत्रैव किमिति कायोत्सगों न कियते ?, भन्यते-उत्थानादयो दोषा भवन्ति, तत आगम्य चैत्यगृहं गच्छन्ति, चैत्यानि पन्दित्या शान्तिनिमित्तमजितशान्तिसवं पठन्ति, तिसो पा स्तुतीः परिहीयमानाः कथयन्ति, तत आगाचार्यसकाशेऽविधिपरिष्ठापनित्य कायोत्सर्गः फियते। आचरणा पुनरुन्मतकरजोहरणेन गमनागमनं किलाकोच्यते, ततो यावदीयाँ प्रतिक्रम्यते सतीत्यानि पन्दिस्वेत्यादि शिवे विधिः, अशिये न फियते, यः प्रतिअये तिपति स उच्चारप्रश्रवणक्षेममात्रकाणि शोधयति वसति प्रमाणपति इति कायोत्सर्गद्वार गतं, इदानी सपणास्वाध्याययोरि भण्येते-यदि रातिक इति भाचार्य इति महानिनाद इति महाजनज्ञातो निजका वा. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1278~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy