SearchBrowseAboutContactDonate
Page Preview
Page 1276
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) - - हारिभद्रीया प्रत सूत्रांक ॥३६॥ CANCERTA [सू.] वा गच्छेजा, जहा उजेणयस्स तपणियलिंगेणं कालगयरस मिच्छत्तं जायं तपणियपरिसेवणाए , पच्छा आयरिएहिं प्रतिक्रम|पडिबोहिओ, जस्स वा गामस्स सगासे परिविओ सो गामो कालेण पडिवहरं दवाविजइ दंडिएण, एए दोसा जम्हा | णाध्य अचिन्धकरणे । खबगरणेत्ति दारं गये, इयाणि उहाणेत्ति दारं, तत्थ गाहाओ अचित्तसंवसहि निवेसण साही गाममझे व गामदारे य । अंतरजवाशंतर निसी हिया वहिए बोच्छ ॥ ५४॥ वसहि निवेसणसाही गामदं व गाम मोत्तहो । मंडलकंदुरेसे निसीरिया घेव रज तु ॥ ५५ ॥ इमीणं वक्खाणं-कलेवरं नीणेजमाणं वसहीए चेव उठेइ वसही मोत्तवा, निवेसणे उद्देइ निवेसणं मोत्तर्ष, निवेसणंति एगद्दारं वइपरिक्खित्तं अणेगघरं फलिहियं, साहीए उठेइ साही मोत्तबा, साही घराण पंती, गाममझे उढेइ गामद्धं मोत्त, गामदारे उद्देइ गामो मोत्तबो, गामस्स उज्जाणस्स य अंतरा उहेइ मंडलं मोतवं, मंडलंति विसयमंडलं, उजाणे | उद्देइ कंड मोत्तवं, कंडंति देसखंड मंडलाओ महल्लतरं भण्णइ, उज्जाणस्स य निसीहियाए य अंतरा उद्देइ देसो मोत्तबो, वा गच्छत् , यथोजयिनीकस्य तवष्णिक (तर्णिक) लिलेन कागतख मिश्यावं जातं तच्चनिकपरिषेवणया, पञ्चावाचायः प्रतिबोधितः, यस्य वा | ग्रामस्य सकाशे परिछापितः स प्रामः कालेन प्रतिवैरं दाप्यते दण्डिकेन, एते दोषा यस्मादचिहकरणे। पकरणमिति द्वारं गतं, इदानीमुस्थानमिति द्वार, दातन्त्र गाथे-अनयोपांख्यानं कलेचरं निष्काश्यमानं बसताचेवोत्तिपति वसतिक्किथा, निवेशने उत्तिष्ठति निवेशनं मोक्तन्यं निवेशनमिति एकद्वारा वृतिपरिक्षिप्ताउनेकगृह फलहिका, पाटके इतिहति पाटको मोकव्यः, पाटको (शाखा) गृहाणां पक्किम, ग्राममध्ये उत्तिष्ठति मामा मोक्तवर्ष, ग्रामद्वारे उत्ति-15 [इति प्रामो मोक्तम्या, मामखोचानख चान्तरोसिष्ठति मण्डल मोकप, मण्डलमिति विषयमण्डलं (देशख लघुतमो विभागा), ज्याने प्रतिष्ठति कापलं सा(लघुतरो भाग!) मोक्तार्थ, काममिति देशाखण्ड मण्डलावृहत्तर भण्यते, उद्यानस्य नैषेधियावान्तरोत्तिष्ठति देशो (पु) मोक्तव्या. दीप अनुक्रम [२३] RXX ॥६६॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1275~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy