SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) आवश्यक प्रतिक्रम हारिभद्रीया शतकम्. प्रत सूत्रांक [सू...] ॥६०६॥ CASSACARACES कयजोगनिरोहो सेलेसीभावणामेइ ॥६॥ सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया। हो च असेलेसो सेलेसी-1 होइ थिरयाए ॥ ७॥ अहवा सेलुब इसी सेलेसी होइ सो उ बिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ॥८॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवस्थो ॥९॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओं तत्तियमेत्तं तओ कालं ॥१०॥ तणुरोहारंभाओ झायइ सुहुमकिरिया|णियहि सो । वोच्छिन्न किरियमप्पडिवाई सेलेसिकालंमि ॥११॥ तयसंखेजगुणाए गुणसेढीऍ रइयं पुरा कर्म । समए २ खवयं कमसो सेलेसिकालेणं ॥ १२॥ सर्व खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच होति चरमे सेलेसीए तयं वोच्छे ॥ १३॥ मणुयगइजाइतसबादरं च पज्जत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच जसो नामं ॥ १४ ॥ संभवओ जिणणाम नराणुपुवी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयमि निति ॥ १५॥ ओरालियाहिं दीप अनुक्रम [२१..] कृतयोगनिरोधः शैलेशीभावनामेति ॥ ६॥ पोलेशः किल मेरुः शैलेशी भवति या तथाऽचलता । भूत्वा चाशैलेषाः बालेशीभवति स्थिरतया ॥ ७॥ अथवा शैल इवर्षिः पीलभिवति स एव स्थिरता । सैवालेश्यीभवति सैलेशीभवत्वकोपात् ॥८॥ शीलं वा समाधान निश्चयतः सर्वसंवरः स च । सस्पेशः IVशीलेशःशैलेशीभवति तदवस्खा ॥॥खाक्षराणि मध्येन बेन काढेन पज मण्यन्ते । तिष्ठति शैलेशीगततावन्माकं ततः कालम् ॥10॥ तनुरोधार-12 म्भात् ध्यायति सूक्ष्मक्रियानिवृति सः । ब्युच्छिन्नक्रियमप्रतिपाति शैलेशीकाले ॥७॥ तदसंख्यगुणवा गुणश्रेण्या रचितं पुरा कर्म । समये २ रुपयन् क्रमशः बैलेशीकालेन ॥ १२ ॥ सबै अपयति तत् पुनर्निर्लेप किचिद्धिचरमे समये । किञ्जिच भवति चरमे लेश्यास्ताक्ये ॥ ३॥ मनुजगतिजाती असं बावरे च (पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं गरायुरुगौत्रं यशोनाम ॥ 1 ॥ संभवतो जिननाम नराजुपूर्वीच चरमसमये । शेषा जिनसरकाः द्विचरमसमवे निस्तिहन्ति ॥ १५॥ औदारिकाभिः ॥६०६॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1215~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy