________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
आवश्यकहारिभ- द्रीया
प्रतिक्रमणाध्यानशतकं
R
प्रत सूत्रांक
॥५९९॥
[सू...]
व्याख्या-जिनाः-प्राग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-लक्षणसंस्था- नासनविधानमानानि, किं-विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठ्यां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत् , अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलायजीवानां, यथोक्तम्-'परिमंडले य पट्टे तसे चरस आयते चेव' जीवश-| रीराणां च समचतुरस्रादि, यथोक्तम्-'समैचउरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेवि य संठाणे जीवाणं छ मुणेयवा ॥१॥' तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्त च-हेढा मज्झे उवरि छपीझलरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ॥१॥' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि | स्वस्वरूपाणि वा, तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः 'उत्पादव्ययधौव्ययुक्तं सदिति (तत्त्वार्थे अ०५सू०२९)वचनाद, युक्तिः पुनरत्र-'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं, जनो याति सहेतुकम् ॥१॥पयोव्रतो न दयत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥२॥
ACARD
दीप अनुक्रम [२१..]
-
C
५९९॥
परिमण्डलं वृर्त म्यवं चतुरसमायतमेच. २ समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुलं । हुण्डमपि च संस्थानानि जीवानां पद ज्ञातम्यानि ॥१॥ ३ मधस्तामध्ये अपरि वेत्रासनमारीएवासंस्थानः।कोको वैशाखाकारो वैशाखक्षेत्राकृतिज्ञेयः ॥३॥धर्मास्तिकायो धर्मास्तिकायस्व देशः धर्मास्तिकायस्य प्रदेशः।
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1201~