________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७९], भाष्यं [-]
(४०)
प्रत
सुत्रांक
आवश्यक-का
मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेपस्यामः । आह-यदि प्राप्तावसरोऽप्यसांविहन निक्षिप्यते किमित्युपेन्यस्यते |हारिभदीइति, उच्यते, निक्षेपसामान्यात् इह प्रदर्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्त्य-
Il यवृत्तिः ॥५८ ।।
नुगमः सूत्रानुगमश्च, निर्युक्त्यनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रसर्शिक-IIविभागः१ निर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगत एव, यदधो नामादिन्यासान्याख्यान मुक्तमिति । इदानीमुपोद्घात-18 नियुक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, अस्य च महार्थत्वान्मा भूद्विघ्न इति आरम्भे मङ्गलमुच्यते। आहननु मङ्गलं प्रागेयोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययन प्रतिसूत्रं च वक्तव्यमिति । अत्राह कश्चित्-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रादिमङ्गलमुक्तं, इदानीं मायमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतोमध्यावकाश इति, स्यादेतत् , चतुरनुयोगद्वारात्मकं यतः शाखें, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात् , शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किश्चिदेतत् , ततश्चायं स्थितपक्षः-इह | यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गल, इदं तु नावश्यकमात्रस्य, सर्वानुयोगोपोद्घातनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च-" आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । 'सूयगडे निजुत्ती, वोच्छामि तहा दसाणं ॥५८॥
आवश्यकसामाविकादीनां न्यासास्थानात निक्षेपस्थाने नाना कीर्तनमत्र तु व्याख्यान मिति. २ मावश्यकस्य दशकालिकस्य तथा उत्तराभ्याथ भाचारे । सूत्रकृते नियुकिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्स च।। नम्वित्थमपि. + स्थितिपक्षः स्थितः पक्षः सुतगडे मिजति.
दीप
अनुक्रम
CC
Swlanmitrary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 119~