________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
RC-RE5%AC%EOSRec
[सू...]
दीप अनुक्रम [२१..]
| हेउसहस्सोवगूढस्स ॥१॥ नरनरयतिरियसुरगणसंसारियसञ्चदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं |॥२॥" सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैगजानां मदविन्दुभिः। मावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादिवन्मृतामिति, तथा 'अजिता मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥१॥ तथा 'महार्था'मिति महान् प्रधानोऽथों यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानां, महत्स्था वा अत्र महान्तः-सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां घेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा चोक्तम्-सबसुरासुरमाणुसजोइसवंतरसुपूइयं णाणं । जेणेह गणहराणं छुहंति चुण्णे सुरिंदावि ॥१॥' तथा 'महानुभावा मिति तत्र महान्-प्रधानः प्रभूतो। वाऽनुभावः-सामादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलम्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणाद् , उक्तं च-'भू णं चोद्दसपुबी घडाओ घडसहस्सं करित्तए' इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च-'जैववाओलंतर्गमि चोदसपुवीरस होइ उ जहण्णो।उकोसो सबढे सिद्धिगमो वा अकम्मरस ॥१॥
हेतुसहस्रोपगूलरूप ॥ १ ॥ नरनारकतिर्यकसुरगणसांसारिकसर्वदुःखरोगाणाम् । जिनवचनमेकमौषधमपवर्गसुखाक्षसफलदम् ॥ २ ॥ २ जीवाविवस्तुचिन्तनकौशल्यगुणेनानन्यसरशेन । शेषवचनैरजितं जिनेन्द्रवचनं महाविषयम् ॥1॥३ सर्वसुरासुरमनुष्यज्योतिकरूपान्तरमुपूजितं ज्ञानम् । येनेह गणधराणां (पी) क्षिपन्ति पूर्णानि देवेन्दा अपि ॥१॥ ४ प्रभुनातुर्दशपूर्वी धटात् घटसहवं क. ५ पपातो लान्तके चतुर्दशपूर्विां भवति तु जघन्यः । वाकृष्टः सर्वार्थ सिद्धिगमनं वाऽकर्मणः॥॥
k
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1194 ~