SearchBrowseAboutContactDonate
Page Preview
Page 1182
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] आवश्यक- विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विनः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्यो प्रतिक्रमहारिभ पघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्याप्तं यत् तत् तथोच्यते, णाध्यानद्रीया चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल 'श्रावकस्य चैत्यध-टू शतक ॥५८९||नसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ २२॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरन्नाह इब करणकारणाणुमा बिसयमशुचितणं भयम्भेयं । अविरयदेसासंजयजणमणसंसेवियमहष्ण ॥ २३॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणा-13 नुमतयः एता एव विषयः-गोचरो यस्य तस्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तन' पर्यालोचनमि-16) त्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविदरताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः २ तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, 'अधन्य'मित्यश्रेयस्कर पापं निन्द्यमिति गाथार्थः ॥२३॥ अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह ॥५८९॥ एवं पावि रागदोसयोहाउकस्स जीवरस । रोइज्माण संसारखवणं गरमगामूलं ॥ २४ ॥ व्याख्या-'एतद्' अनन्तरोक 'चतुर्विध चतुष्प्रकार रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य ?-'जीवस्य' मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1181~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy