SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) प्रतिक्रम आवश्यक हारिभद्रीया ॥५७९॥ प्रत सूत्रांक चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तचरिते, मिथ्यादर्शनशस्ये गोष्ठामाहिल जमालिभिक्षुपचरकश्रावका अभिनि- वेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिल जमालिकथानकद्वयं सामायिके उक्त, भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः। प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः,तद्यधा-ऋद्धिगौरवेण रसगौरवेण सातगौरवेण, तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमानलोभाभ्यामात्मनोऽशु|भभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋक्या-नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव-ऋद्धिप्राप्त्याभिमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवम्-इष्टरस-5 प्रात्यभिमानाप्राप्तिमार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सात-सुखं तेन गौरवं सातप्रात्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिवप्युदाहरणं मङ्गः-मथुराएँ अजमंगू आयरिया सुबहुसड्डा (हुया य ) तहियं च । इरसवरथसयणासणाइ अहियं पयच्छति ॥१॥ सो तिहिषि गारवेहिं पडिबद्धो अईव तत्थ काल|गओ । महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥२॥ जक्खायतणअदूरेण तत्थ साहूण वचमाणाणं । सणाभूमि ताहे अणुपविसइ जक्खपडिमाए ॥३॥ जिल्लालेउं जीहं णिफेडिऊण तं गवक्खेणं । दसेइ एव बहुसो पुट्ठो य| कयाइ साहहिं ॥४॥ किमिदं? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववष्णो तम्हा तुम्भेवि एवं करे कोई ॥ मधुरायामार्थमनच भाचार्याः, सुबहवः श्रावासाचा परसपनायनासनादि अधिक प्रयच्छन्ति ॥1॥स प्रिभिरपि गौरवैः प्रतिबद्धोऽतीय तत्र कालगतः । मथुरायां निर्धमने यक्षश्च तत्र समुत्पनः ॥ २॥ यक्षायतनस्यातू रेण तत्र साधूनां बजताम् । संज्ञाभूमि सदाउनुप्रविश्य वक्षप्रतिमायाम् ॥३॥ निलाल्य जिहां निष्काश्य तो गवाक्षेण । दर्शयति एवं बहुशः पृष्टा कदाचित् साधुभिः ॥ ॥ किमिदं तदा स वदति जिहादुष्टोऽहं तु स मनुः । अत्रोपपत्रस्तस्वायुष्माकमप्येवं कुर्यास्कोऽपि ॥५॥ दीप अनुक्रम [२१] ५७९॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1161
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy