________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
4-9542525
[सू.]
आगच्छह मग्गओ गुलगुलिंतो। ण य गइभेयं कुणई गएण हत्थेण उच्छूढो ॥५॥ बेइ पडतो मिच्छामिदुकडं जिय | विराहिया मेत्ति । ण य अप्पाणे चिंता देवो तुट्टो णमसइ य ॥६॥
पडिकमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं । पटिकमामि तिहिं गारवेहि-दहीगारवेणं रसगारवेणं सायागारवेणं । पडिकमामि तिहिं विराहणाहिं-णाणविराहणाए दंसणविराहणाए चरित्तचिराहणाए। पडिकमामि चाहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएणं। पडिकमामि |चउहिं सण्णाहि-आहारसण्णाए भयसपणाए मेहुणसंणाए परिग्गहसण्णाए। पडिकमामि चाहिं विकहाहिइत्थीकहाए भत्तकहाए देसकहाए रायकहाए। पडिकमामि चरहिं झाणेहिं-अट्टेणं झाणेणं रुदेणं०धम्मेणं० सुक्केणं०
प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदभिन्न, द्रव्यशल्य कण्टकादि, भावशल्यमिदमेय, माया-निकृतिः सैव शल्यं मायाशल्यम् , इयं भावना-यो यदाऽतिचारमासाथ मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैष शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यूमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुधानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिध्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति,इह चोदाहरणानि-मायाशल्ये रुद्रो वक्ष्यमाणः पण्डरायो
आगच्छति पृष्ठतो गुलगुलायमानः । न च गतिभेदं करोति गजेन हस्तेनोक्षिप्तः ॥ ५॥ ब्रूते पतन् मिथ्यामेदुष्कृतं जीवा निराहा मवेति । न चात्मनि |चिन्ता देवस्तुष्टो नमस्यति च ॥६॥
दीप अनुक्रम [२१]
CARROTERSARO
-0-0-
-54-
-
मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ... यहां मैने उपर हेडिंग में मूलं के साथ [कौंस मे] 'सू.' ऐसा सूत्र का संक्षेप लिखा है, क्यों की मूल संपादकने यहां कोई क्रम नहि दिया है।
~1160~