SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२६२], भाष्यं [२०४...], (४०) आवश्यक द्रीया प्रत सूत्रांक ॥५६७॥ ___ व्याख्या-एते ते 'पापाहयः' पापसर्पाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव 'जगद प्रतिक्रमभुवन 'कलकलायति' भवजलधौ क्वथयतीति गाथार्थः ॥ १२॥२॥ राणा क्रोधाएहिं जो खज्जइ चउहिवि आसीविसेहि पावेहिं । अवसस्स नरयपडणं णथि सि आलवणं किंचि ॥१२६३॥ यहिपतीव्याख्या-एभिर्य एव खाद्यते चतुर्भिरपि 'आशीविषैः भुजङ्गैः 'पापैः' अशोभनः तस्य अवशस्य सतः नरकपतन | कार भवति, 'नास्ति' न विद्यते 'से' तस्यालम्बनं किञ्चिदू येन न पततीति गाथार्थः ॥ १२६३ ॥ एवमभिधायेते मुक्ताःसो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं !, ण ठाइहत्ति वारिर्जतो, पुवभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ-जिआवेहत्ति, देवो भणइ-एवं चेव अहंपि खइयो, जइ एरिसिं चरिय अणुचरइ तो जीवइ, जइ णाणुपालेइतो उज्जीविओऽवि पुणो मरइ, तं च चरियं गाथाहिं कहेहएएहिं अहं खइओ चउहिवि आसीविसेहि पावेहिं । विसनिग्घायण चरामि विविहं तवोकम्मं ॥१२६४॥ व्याख्या-एभिरह 'खइओ'ति भक्षितचतुर्भिरपि 'आशीविषैः' भुजङ्ग घोर-रौद्रा 'विपनिर्घातनहेतः' विषनिर्घातन-I |निमित्तं 'चरामि' आसेवयामि "विविध विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपःकर्म' तपःक्रियामिति गाथार्थः ॥ १२॥४॥ ५६७॥ स खादितः पतितो मृतश्च, पश्चाद्देवो भगति-कथं जातं !, न स्थास्यसि दार्यमाणः, पूर्वभाणितानि च तानि मित्राणि अगदान क्षिपन्ति औषधानि च, न कविणं कुर्वन्ति, पक्षातस्य खजनः पादयोः पतितः-जीववति, देवो भणति-एक्मेवाइमपि खादितः, वदीरयां चर्यामनुचरति तदा जीवति, यदि मानुपालयति तदोजीवितोऽपि पुनर्षियते, तां च चया गावामिः कथयति । 4-9-5455 दीप अनुक्रम [१०..] - - * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1137~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy