SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२३९], भाष्यं [२०४...], (४०) प्रत सूत्रांक १.. आवश्यक- णाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छब्बिहो होइ ॥१२३९॥ प्रतिक्रमहारिभ- व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम् अनुपयुक्तस्य सम्यग्दृष्टोपयुक्तस्य वा निवस्या साणाध्य०प्रद्रीया & तिक्रमणाशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते | |दिस्व० वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदा, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविहपयेति, 'हो ! दुहु कयं हा! दुडु कारियं दुहु अणुमयं हत्ति । अंतो २ उज्झइ झुसिरुव दुमो वणवेणं ॥१॥' अथवी घत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेति गाथार्थः ॥ १२३९ ॥ गहेंदानी, तत्र 'गई| कुत्साया' मस्य 'गुरोश्च हल' इत्यकारः टापू, गर्हणं गर्हा-परसाक्षिकी कुस्सैवेति भावार्थः, सा च नामादिभेदतः पोटैवेति, दतथा चाह नाम ठवणा दबिए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छब्बिहो होइ ॥ १२४० ॥ | व्याख्या नामस्थापने गतार्थे, द्रव्यगहरे तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दष्टेवोपयुक्तस्य वा निह्नवस्येत्यादिभावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः इदानीं शुद्धिः 'शुध शौचे' अस्य खियां क्तिन् , शोधनं शुद्धिः, 1५५३॥ विमलीकरणमित्यर्थः, सा च नामादिभेदतः पोव, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेको छब्बिहो होइ ॥१२४१ ॥ १६ दुष्ट कृतं हा दुष्ठ कारित दुष्टनुमतं हेति । अन्तरन्तदाते शुपिर इव दुमो बनदवेन ॥१॥ दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1109~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy