SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [१२१०], भाष्यं [२०४...], (४०) ध्ययने प्रत सूत्रांक ||७..|| आवश्यक- व्याख्या दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३ 'शृङ्गम्' उत्तमाङ्गैकदेशेन वन्दते २४ 'करमोचन कर मन्य। |३वन्दनाहारिभ-G मानो वन्दते न निर्जरा, तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति बंदणगं देइ २५-२६ आश्लिद्रीया प्टानाश्लिष्ट'मित्यत्र चतुर्भङ्गका-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः २ शिरो न रजोहरणं ३ न दोषाः ॥५४॥ रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः २७, 'ऊन व्यञ्जनाभिलापावश्यकैरसम्पूर्ण दावन्दते २८, 'उत्तरचूई' चन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन बन्द इति भणतीति गाथार्थः २९ ॥ १२१०॥ __ मूर्य च ढहरं चेष, पुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्ध, किइकम्म पउंजई ॥ १२११॥ व्याख्या-'मूकम्' आलापकाननुच्चारयन् वन्दते २० 'बहुरं' महता शब्देनोचारयन वन्दते ३१ 'चुडुली ति उल्कामिव | दापर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्ध कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोपपरिशुद्ध 'कृतिकर्म' वन्दनं 'प्रयुञ्जीत' कुयोंदिति गाथार्थः ॥ १२११ ॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह चकिइकम्मपि करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ॥१२१२॥ ॥५४४॥ व्याख्या-कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थान विराधयन्निति गाथार्थः ॥ १२१२ ॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोसपरिसुद्धं किहकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवास वा ॥१२१३॥ दीप अनुक्रम [९..] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1091~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy