SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [११६८], भाष्यं [२०४...], (४०) 15 प्रत सूत्रांक ||७..|| उज्जममाणस्स गुणा जह हुँति ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ॥ ११३८॥ व्याख्या-'उज्जममाणस्स'त्ति उद्यच्छतः-उद्यम कुर्वतः साधो, क-तपःश्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, संजममाणे कहं न गुण'त्ति संयच्छमाने-संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधी कथं न गुणाः ?, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति ?, अन्रोच्यतेअणिगुहंतो विरियं न बिराहेद चरणं तवसुएसुं । जइ संजमेऽवि पिरियं न निगूहिज्जा न हाविजा ॥ ११६९ ।। व्याख्या-'अनिगूहन् वीर्य' प्रकटयन् सामर्थ्य यथाशक्त्या, की-तपःश्रुतयोरिति योगः, किं?'न विराधयति चरणं' न खण्डयति चारित्रं ?, यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' न प्रच्छादयेन्मातृस्थानेन 'न हाविज'त्ति ततो न हापयेत् संयम न खण्डेत् , स्यादेव संयमगुणा इति गाथार्थः ॥११६९॥ संजमजोएसु सया जे पुण संतचिरियावि सीयति । कह ते विसुद्धचरणा बाहिरकरणालसा हंति ॥११७०॥ व्याख्या-'संयमयोगेषु' पृथिव्यादिसंरक्षणादिव्यापारेषु 'सदा सर्वकालं ये पुनः प्राणिनः 'संतविरियावि सीयंति'त्ति विद्यमानसामर्थ्या अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः?, नैवेत्यर्थः, वाह्यकरणालसाः सन्तः-प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः॥११७०||आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वातेति ?, उच्यते आलंबणेण केण जे मने संयम पमायति । न हुतं होइ पमाणं भूपस्थगवेसणं कुजा ॥११७१॥ दीप अनुक्रम RX मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1070~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy