SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [s..] आवश्यक हारिभद्रीया ॥५२६॥ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११३६ ], भाष्यं [ २०४...], पद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात्, अविषये चाभ्यारोपं | कृत्वा नमस्कुर्वतो दोपदर्शनाद् ॥ ११३६ ॥ आह च "जह लंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्र्धसमिय नाऊण वंदमाणे धुवो दोसो ॥ ११३७ ॥ व्याख्या -- यथा 'विडम्बकलिङ्गं' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोष' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् 'इय' एवं 'ज्ञात्वा' अवगम्य 'चन्दमाणे धुवो दोसो' वन्दति नमस्कुर्वति सति नमस्कर्तरि ध्रुवः - अवश्यंभावी दोषः - आज्ञाविराधनादिलक्षणः, पाठान्तरं वा- 'निद्धंध संपि णाऊणं वंदमाणस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः ॥ ११३७ ॥ एवं न लिङ्गमात्र मकारणतोऽवगतसावद्यक्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्, रूपकदृष्टान्तश्चात्र, आह च रुपं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुपहंपि समाओगे रूवो छेयत्तणमुवे ।। ११३८ ।। व्याख्या - अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षर मिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीयः रूपं शुद्धं टङ्कं समाहताक्षर मिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्कल्पं द्रव्यलिङ्गम्, इह च प्रथमभङ्गतुल्याश्चर कादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात् तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालम गृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः ३ वन्दनाध्ययने लिङ्मात्र नती दोषाः ~ 1055~ ||५२६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy