SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [s..] आवश्यक हारिभद्रीया ॥५२२ ॥ % आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११२०], भाष्यं [ २०३...], व्याख्या - खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः पार्श्वस्थादिभिः सार्द्धं मीलितः सन् 'प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहाणिः - अपचयः गुणपरिहाणिः तां तथैहिकांश्चापायांस्तस्कृतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः ॥ ११२० ॥ यतश्चैवमतः स्वणमवि न खमं काउं अणाययण सेवणं सुविहियाणं। हंदि समुद्दमइगयं उदयं लवणसणमुवेइ ॥ ११२१ ॥ व्याख्या - लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षमं' न योग्यं किं ?- 'काउं अणाययणसेवणं' ति कर्तुं निष्पादयितुम् अनायतनं- पार्श्वस्याद्यायतनं तस्य सेवनं-भजनम् अनाय तनसेवनं, केषां ?-- 'सुविहितानां साधूनां किमित्यत आह- 'हन्दि' इत्युपदर्शने, समुद्रमतिगतं लवणजलधिं प्राप्तम् 'उदकं' मधुरमपि सत् 'लवणस्त्रमुपैति' क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्भावमामोति, अतः पर लोकार्थिना तत्संसर्गिरत्याज्येति, ततश्च व्यवस्थितमिदं येऽपि पार्श्वस्थादिभिः सार्द्ध संसांगं कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ॥ अत्राऽऽह- सुविहिय दुब्बिहियं वा नाहं जाणामि हं खु छउमत्थो । लिंगं तु पूययामी तिगरणमुद्धेण भावेणं ॥ ११२२ ।। व्याख्या - शोभनं विहितम् - अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि नाहं वेद्मि, यतः अन्तःकरणशुद्ध्यशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्स्वतः सर्व २ वन्दनाध्ययने संसर्गजा दोषगुणाः ~ 1047~ ||५२२ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy