SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [..] आवश्यक हारिभ द्रीया ॥५२०॥ आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [३] मूलं [-] / [गाथा...], निर्युक्तिः [१११२] भाष्यं [२०३.... पिबंड, तीए भण्णइ-जइ तुमं ण पिवसि तो ण हो, सो (सा) भइ-रत्ती होजा, इयरहा विसरिसो संजोगुत्ति, एवं सो बहुसो भणंतीए पाइतो, सो पढमं पच्छण्णं पिवइ, पच्छा पायपि पिबिउमाढत्तो, पच्छा अइपसंगेण मज्जमंसासी जाओ, पकणेहिं सह छोट्टेउमाढतो, तेहिं चैव सह पिवइ लाइ संवसइ य, पच्छा सो पितुणा सयणेण य सबबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, बितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छर विसज्जेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छूढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सवरस घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया। एस दिहंतो उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छूढा एवं णिच्छुभंति कुसीलसंसगिं करिंता गरहिया य १ पियति सा भव्यते-यदिन पसिन ः स (सा) भणति - रात्री ( रतिः) भवेद इतरथा विसदृशः संयोग इति एवं स बहुशो भणम्या तया पावितः स प्रथमं प्रच्छन्नं पिवति, पात्मकमपि पातुमारब्धः पश्चात् अतिप्रसङ्गेन मद्यमांसाशी जातः श्रपाकैः सह अमितुमारब्धः तैः सहैव खादति पिवति संवसति च पश्चात् स पित्रा स्वजनेन च सर्ववाचः अप्रवेशः कृतः, अम्बदा स प्रतिभशः, द्वितीयस्तस्य भ्राता जेहेन तो कुर्ती प्रविश्य पृच्छति ददाति च तसै किञ्चित् स उपलभ्य पित्रा निष्काशितः, तृतीयो बाह्यपाटके स्थितः पृच्छति विसृजति च तस्तै किञ्चित् सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः इतरे चत्वारोऽपि बाह्याः कृता लोकगर्हिता जाताः एप दृष्टान्तः, उपनयोऽस्यायं पादशाखान्दालालादृशाः पार्श्वस्यादयो वा चिजातीयताहगाचार्यः वादृशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्गं कुर्वन्तः गर्हिताच ------ ३ वन्दना ध्ययने संसर्गजा दोषगुणाः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः M ~ 1043~ 1142011
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy