SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [३], मूलं [-] / [गाथा-७...], नियुक्ति: [११०४], भाष्यं [२०३...] (४०) दीया प्रत सूत्रांक ||७..|| आवश्यक कापच्छह-अस्थि ते किंचि कयपुवयं ? भणइ-पत्थि, राया भगइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अस्थि, बयरीए वन्दनाहारिभ स्वीरें सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहतं वामपाएण धारियं उबेलाए गयं, पज-४ा ध्ययने णपडियाए मच्छियाओ पविठाओ हत्थेण ओहाडिया व सुमुंगुमंतीउ होउत्ति । बीए दिवसे अत्थाणीए सोलसण्ह रायसह वन्दना दृष्टान्ता ॥५१४ स्साणं मझे भणइ-मुणह भो! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि ?, वासुदेवो भणइ-जेण रत्तसिरो नागो, वसंतो बयरीवणे । पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ ॥१॥ जेण चकुक्खया गंगा, वहंती कलु-४ सोदयं । धारिया वामपाएणं वेमई नाम खत्तिओ॥२॥ जेण घोसवई सेणा, वसंती कलसीपुरे । धारिया वामहत्थेण, मई नाम खत्तिओ॥३॥ एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छद, भिउडीकया, दिण्णा नीया य घरं, सयणिजे अच्छइ, इमो से सर्व करेइ, अण्णया राया पुच्छइ-किह ते वयणं करेइ, वीरओ भणइ-अहं सामिणीए पूछति-अस्ति तव किधिकृतपूर्ण, भणति-मालि, राजा भणति-चिन्तय, ततः सुचिरं चिन्तयित्वा भणति-अस्ति, पदाँ उपरि सरदास पाषाणे। नाहत्व पातितो मृतभ, अकटवाया पानीयं वहन् वामपादेन भने उद्देख्या गतं, पायनपटिकायां मक्षिकाः प्रविष्टा इमोनोट्टापिता गुमगुमायमाना भवनिवति । द्वितीये विचसे भास्थान्या पोशानो राजसहसाणा मध्ये भणति-गणुत भो एतस्य वीरकस्य कुलोपत्तिः श्रुता कर्माणि च, कानि कर्माणि, वासुदेवो भणति-वेन रक्तधिारा नागो वसन बदरीयने । पातितः पृथ्वीशस्त्रेण वै मतिर्नाम (स पत्कृष्टः) क्षत्रियः ॥ १॥ वेन चकोरक्षता गङ्गा बदन्ती कलुषोदकम् ।। ॥५१४॥ वामपादेन एता वै मतिम क्षत्रियः ॥ २ ॥ येन घोषवती सेना वसन्ती कलशीपुरे । धृता वामहस्तेन वै मतिर्नाम अत्रियः ॥ ३॥ एतमै दुहितरं ददामि | इति, स भणिता-दुहितर ते बदामीति, मेच्छति, भूटी कृता, दत्ता नीता च गृहं, पायनीये तिष्ठति, अर्थ वसा सर्व करोति, सम्पदा राजा पृच्छति-कते वचनं करोति, वीरको भणति-अहं स्वामिन्या भो गुमुगुमंतीओ 545 दीप अनुक्रम [९..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1031~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy