SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [२], मूलं - [गाथा-६], नियुक्ति: [१०९१], भाष्यं [२०३...] (४०) आवश्यक- हारिभद्रीया चतुर्विशतिस्तवाध्य. प्रत ॥५०७॥ सूत्राक ||६|| तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्चिता जनास्ते भवशीतमपास्य यान्ति शिवम् ॥५॥” एत- दुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभि- |ष्टवकर्तृणां तत्पूर्विकैवाभिलपितफलावाप्तिर्भवतीति गाथार्थः । तथा। कित्तियचंदियमहिआ जेए लोगस्स उत्तमा सिद्धा। आरुग्गयोहिलाभं समाहिवरमुत्तमं किंतु ॥६॥ इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः बन्दिताः-त्रिविधयोगेन सम्यकूस्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिता:-पुष्पादिभिः पूजिताः, क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलाभावेनोत्तमा:-प्रधानाः, ऊर्ध्वं वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेविति वचनात, प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, 'सिद्धा' इति सितं मातमेषामिति सिद्धाः-कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थं बोधिलाभ:-प्रेत्य जिनधर्मप्राप्तिर्वाधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावत्किं , तत आह-समाधान-समाधिः, स च द्रव्यभावभेदावू द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वर-प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेक- धैव अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषां प्रदानसामर्थ्यमस्ति ,न, किमर्थमेवमभिधीयत इति? उच्यते, भक्त्या, वक्ष्यति च-भासा असचमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्त दीप अनुक्रम RSSkGAR ५०७॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: मूलसूत्रस्य गाथा-६ एवं तस्या व्याख्या ~ 1017~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy