SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ॥४॥ दीप अनुक्रम [&] आवश्यकहारिभ ब्रीया ॥५०२ ॥ কেভ आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययन [ २ ], मूलं [-] / [गाथा-४ ], निर्युक्तिः [ १०८० ], भाष्यं [२०३...] इदानीं सम्भवो - तस्यघतोऽभिधाननिबन्धनं संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽहअभिभूआ सासत्ति संभवो तेण दुबई भयवं । भगए जेण अमहिया सरसणिष्कत्ती जाया तेण संभवो ॥ इयाणिं अभिनंदणो, तस्य सामान्येनाभिधानान्वर्थःअभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः सर्व एव यथोक्तस्वरूपा इत्यतो विशेष हेतुप्रतिपादनायाऽऽह अभिनंदई अभिक्खं सको अभिनंदणो तेण ।। १०८१ ॥ व्याख्या—पंच्छद्धं ॥ गन्भप्पभिर्इ अभिक्खणं सक्को अभिनंदियाइओत्ति, तेण से अभिनंदणोति णामं कथं, गाथार्थः ॥। १०८१ ॥ इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेषनिबन्धनाभिधानायाह- जणणी सव्वत्थ विणिच्छएस सुमहत्ति तेण सुमइजिणो । गाह । जणणी गभगए सवत्थ विणिच्छपसु अईव महसंपण्णा जाया, दोन्हं सवतीणं मयपइयाणं वबहारो छिन्नो, १] गर्भगते वेनाभ्यधिका शस्य निष्पत्तिर्वाता तेन संभवः । इदानीमभिनन्दनः २ पार्थं ॥ गर्भात्प्रभृतिरभीक्ष्णं शोभनन्दितवानिति तेन तस अभिनन्दन इति नाम कृतं । ३ गाथार्थ जननी गर्भगते सर्वत्र विनम्रयेषु अतीव मतिसंपक्षा जाता, द्वयोरपि तपत्योः सपत्योहार, २ चतुि शतिस्तवा. तीर्थकृशामार्थः ~1007~ ||५०२॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy