SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-४], नियुक्ति: [१०७९], भाष्यं [२०३...] (४०) प्रत CAMANACANCYCL सूत्राक वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्वहने समग्रसंयमभारोद्वहनादू वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह ऊरूसु उसमलंछण उसमें सुमिणमि तेण उसभजिणो। पुंबद्धं । जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोदसण्हं महासुमिणाणं पढमो| | उसभो सुमिणे दिहोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसई एवं चोद्दस, उसभोत्ति वा बसहोत्ति वा एगई । इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धन परीपहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिबन्धनाभिधित्सयाऽऽह अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥१०८०॥ व्याख्या-पच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिणइ, तत्तो अक्खेमु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयति गाथार्थः ॥ १०८०॥ पूर्व । येन भगवतो योरप्यरुणीषभावपरीभूती येन च मरुदेवया भगवस्था चतुर्दवान महास्वप्नानां प्रथमं वृषभो रहा स्वम इति, तेन तस्य | वृषभ इति नाम कृतं, शेषतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, मपम इति वा वृषभ इति वैकार्थों । इदानीमजित:-१ पनार्धे । भगवतो मातापितरी पूर्व रमेते, प्रथम राजा जितवान् , यवा भगवन्त भायातास्तदा न राजा, देवी जयति, ततोऽशेषु कुमारमाथान्यात् देवी अजितेति अजितस्तख नाम कृतमिति। ||४|| दीप अनुक्रम [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ऋषभ आदि २४ तिर्थकराणाम् नामानां व्युत्पत्ति: ~1006~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy