SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: -1, भाष्यं -1 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: रावश्यक प्रत सूत्राक |नुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृहणीयात् ?, अतो मङ्गलमिदं शास्त्रमितिका हारिभद्रीथ्यते । आह-यद्यपि मगलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् खकार्यप्रसाधनाया-16 लमेवेति कथं नानर्थक्य ?, न, अभिप्रायापरिज्ञानात् , इह मङ्गालमपि मङ्गलबुङ्ख्या परिगृह्यमाणं मङ्गलं भवति, साधुवत्, विभागः१ तधाहि-साधुर्मङ्गलभूतोऽपि सन्मङ्गलबुद्ध्यैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु न: तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गल बुद्धेः प्राणिनो मङ्गलकार्यकृत्यामोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मैंङ्गलस्य च स्वबुद्धिसापेसाक्षस्य स्वार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासाद यति, न पुनरकाञ्चनं सत्काञ्चनबुझ्यो, नाप्यतदुख्येति । मङ्गलवयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशाखस्यैव तत्त्वतो मङ्गलवात, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा सिंहस्य कथनम्, २ इष्टनमस्कारादिमजलविधानद्वाराऽनूपते. ३ शास्त्रम्. १ भम्यनमस्कारादिमझलनिरपेक्षत्वेन. ५ निर्विप्नपारगमनादि. मल| रूपस्यापि मजककरणे. • मङ्गलकार्यकत, 'भोआगमओ भावो सुविसुबो साइयाइओ' ति (वि०४९ गाथा) वचनाक्षायिकादिभाववतो यतेमगलता. ९ लोकोत्तरतत्वप्राप्तिमसाज्ञापनाय.१०आसमसिदिताशापनाय, प्रधानमनलतासंपादनेति १२ मङ्गलवा .१३माङकार्यकत्. १५ माबुवा ३ ॥ गृशमार्ण मजलभूतमपि मङ्गलकार्यकृत्. १५ मङ्गलबुद्धेमंजककार्यकश्वे. १६ अमावस्य..खरूपेण मजलस्यापि तधात्वायत्तराइ मालेति १८ चो विशेषार्थः १९ मङ्गलस्वेति २० विझविध्वंसादि. २१ सुवर्णकार्य दारिधनाशादि. २२ काञ्चनकार्यद्भवतीति शेषः २३ काञ्चनमपि काञ्चनकार्यकृत् भवतीतिशेषः २४ मङ्गलं मङ्गलबुझा गृह्यमाणं तत्कार्यकृतितिनियमे. * तथच 1-३-४ दीप अनुक्रम ~9~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy