________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---
-------- मूलं [१५२] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१५२]
गाथा:
श्रीजम्मू-18|| लोकोत्तराणि नामान्यमूनि, तद्यथा-प्रथमः श्रावणोऽभिनन्दितो द्वितीयः प्रतिष्ठितस्तृतीयो विजयः चतुर्थः प्रीतिवर्जनः ॥ध्यक्षस्कारे द्वीपशा- पञ्चमः श्रेयान् षष्ठः शिवः सप्तमः शिशिरः अष्टमः हिमवान् , सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता |
मासपक्षा
दिनामानि न्तिचन्द्री- सह शिशिर इत्यागतं शिशिरः हिमांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन-18 या वृतिः
सू.१५२ विरोह इति, अन सूर्यप्रज्ञप्तिवृत्ती अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तु वनविरोधी इति । अथ प्रतिमासं || ॥४९॥ कति पक्षा इति प्रश्नयन्नाह-एगमेगस्स इत्यादि, एकैकस्य भदन्त! मासस्य कति पक्षाः प्रज्ञप्ता:?, गौतम! द्वौ पक्षौ8
प्रज्ञप्ती, तद्यथा-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः ॥ शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्ल: पक्षः स शुक्लपक्षः, द्वौ चकारी तुल्य-12 ताद्योतनार्थ तेन द्वावपि पक्षी सदृशतिथिनामको सदृशसङ्ख्याको भवत इति । अथानयोदिवससयां पृच्छन्नाचष्टे'एगमेगस्स णमित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः?, यद्यपि दिवसशब्दोs-1 होरात्रे रूढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्र ग्रहणं, रात्रिविभागप्रश्नसूत्रस्याने विधास्यमानत्वात् , गीतम! पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पश्चदशानामहोरात्राणां सम्भवात्तद्यधा-प्रतिप-10 दिवसः प्रतिपद्यते पक्षस्याद्यतया इति प्रतिपत् प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया । तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त ! पञ्चदशानां दिवसानां कति! नामधेयानि ।
दीप अनुक्रम [२८५
128
-२९८]
~985~