________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---
-------- मूलं [१५१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्बू
प्रत सूत्रांक [१५१]
गाथा:
| समतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपूर्णिमास्यादितिथिभिः सह सम्बन्धं योजयन्ति कुर्वन्तीत्यर्थः, इदमुक्त वक्षस्कारे
| भवति-यानि नक्षत्राणि यासु तिथिपूत्सर्गतो भवन्ति-यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, यथोक्तम्- संवत्सरन्तिचन्द्री- "जेट्ठो वच्चइ मूलेण, सावणो धणिवाहिं । अद्दासु अ मग्गसिरो, सेसा नक्खत्तनामिआ मास ॥१॥"त्ति, तथा यत्र
भेदा: म. या चिः18
समतयैव ऋतवः परिणमन्ति न विषमतया, कार्तिक्या अनन्तरं हेमन्त ः रूपौय्याः अनन्तरं शिशिरतुरित्येवमवत-18 ॥४८॥ रन्तीति भावः, यश्च संवत्सरो नात्युष्णः नातिशीतः तथा च बहूदकः स च भवति लक्षणतो निष्पन्न इति नक्षत्रचा
। रलक्षणलक्षितत्वात् नक्षत्रसंवत्सर इति, अत्र गाथाच्छन्दसि प्रथमाढ़ें मात्राया आधिक्यमध्यात्वादस्य न दुष्ट, न ||
ह्यार्षाणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किश्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञेयमिति । अथ चन्द्रः'ससि समग'इत्यादि, विभक्तिलोपात् शशिना समकं योगमुपगतानि विषमचारीणि-मासविसदृशनामकानि नक्षत्राणि
तां तां पौर्णमासीं-मासान्ततिथिं योजयन्ति-परिसमापयन्ति यस्मिन्निति गम्यं, यश्च कटुक:-शीतासपरोगादिदोषब-18 18| हुलतया परिणामदारुणो बहूदकः, चस्स दीर्घत्वं प्राकृतत्वात् , तमाहुमहर्षयश्चान्द्र-चन्द्रसम्बन्धिनं चन्द्रानुरोधात् ||
तत्र मासानां परिसमाप्तेः, न माससदृशनामकनक्षत्रानुरोधतः। अथ कर्माख्या-'विसम'मित्यादि, यस्मिन् संवत्सरे ॥४८९॥ वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवाला:-पल्लवायुरास्तधुकतया परिणमन्ति, तथा अनृतुष्वपिस्वस्वऋत्वभावेऽपि पुष्पं च फलं च ददति, अकाले पल्लवान् अकाले पुष्पफलानि दधते इत्यर्थः तथा वर्ष-वृष्टिं न ॥
दीप अनुक्रम [२७८-२८४]
Serecene
~981~