________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं वृत्तिः)
वक्षस्कार [७], ----
-------- मूलं [१५१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१५१]
गाथा:
coercedeseseseseseemesesement
लोए । सेसार संसयाए ववहारे दुकरा घेत्तुं ॥१॥" अत्र व्याख्या-आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सर-18 सम्बन्धी मासो निरंशतया पूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात् , शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं । दुष्कराः सांशतया न व्यवहारपथमवतरन्तीति, निरंशता चैवं-पष्टिः पलानि घटिका ते च द्वे मुहूर्तः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शाखवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि-अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । “वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि । कुर्वीत वास्तुप्रारम्भ, न तु शेषेषु सप्तम् ॥१॥” इत्यादौ चन्द्रमासस्य प्रयोजन, ऋतुमासस्य तु पूर्वमुक्त, 'जीवे सिंहस्थे । धन्विमीनस्थितेऽकें, विष्णी निद्राणे चाधिमासे न लग्नं' इत्यादौ तु सूर्यमासाभिवतिमासयोरिति, पूर्व नक्षत्रसंवत्स-1 रादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम् , निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रर्तुसूर्याभिवर्द्धितरूपकं मासपञ्चकं तद्द्वादशगुणः संवत्सर' इति संवत्सरप-18 अकमेव युक्तिमत् , अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवर्द्धितयोरुद्देशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानानचन्द्रप्रज्ञस्यादावत्र | चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम्, अथ लक्षणसंवत्सरप्रश्नमाह-लक्खणसंवच्छरे णं भन्ते । इत्यादि, लक्षणसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः, गौतम! पंचविधः प्रज्ञप्तः, नक्षत्राविभेदात्, तद्यथा-समक-11
दीप अनुक्रम [२७८-२८४]
seRCH
~ 980~