________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
जाणार
चषणपचार
Keeee
0 जम्बद्वाप
सूत्रांक [७,८]
दीप अनुक्रम [७,८]
श्रीजम्यू
जंयुहीये वीवे मेघरस पायस पुरथिमेणं पणयालीसं जोयणसहस्साई वीइपइत्ता जंबुरीवदीपपुरस्थिमपेरते लवणसमुपपुर- विक्षस्कारे द्वीपशा
थिमद्धस्स पचत्यिमेणं सीआए महाणईए उप्पि पत्थ णं जंबुद्दीवस्स विजए णामं दारे पण्णत्ते अट्ठ जोषणाई उद्धं उचणं चत्तारि न्तिचन्द्री- जोयणाई विकर्णभेण तावइयं चैव पवेसेणं, सेए वरकणगथूमियाए, जाव दारस्स बण्णओ जाव रायहाणी। (सूत्र ८)
द्वारा या वृचिः
अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि, द्वाराणामेव 8 ॥४७॥18 स्थानविशेषनियमनायाह-'कहिणं भंते।' इत्यादि, क भदन्त ! जम्बूद्वीपस्य दीपस्य विजयमिति प्रसिद्धं 'नाम'
ति8 18| प्राकृतत्वात विभक्तिपरिणामेन नाम्ना द्वारं प्रशत, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतो-मेरुगिरिः तस्य 18
'पुरथिमेण ति पूर्वस्यां दिशि पञ्चचत्वारिंशतं योजनसहस्राणि व्यतिव्रज्य-अतिक्रम्य जम्बूद्वीपे द्वीपे पौरस्त्यपर्यन्ते 8 लवणसमुद्रपूर्वार्धस्य 'पञ्चत्थिमेणं'ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इति गम्यं, एतस्मिन् जम्बू-18 द्वीपस्य द्वीपस्य विजयं नाम्ना द्वार प्रज्ञप्तम् , अष्टौ योजनान्यूोच्चत्वेन चत्वारि योजनानि विष्कम्भेन-विस्तारेण, इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोकं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वयविष्कम्भसत्कक्रोशद्वयप्रक्षेपे । साइयोजनप्रमाणं भवति, तन्न विवक्षितमिति, 'तावइयं चेव पवेसेणं'ति तावदेव चत्वारीत्यर्थः, योजनानि प्रवेशेन-2 भित्तिवाहल्यलक्षणेन कथंभूतमित्याह-वैत-श्वेतवर्णपितं बाहुल्येनारतमयत्वात् , 'वरकनकस्तूपिकाक' परकनका-वरकनकमयी स्तूपिका-शिखरं यस्य तत् । अथ शेष द्वारवर्णक राजधानीवर्णकं चातिदेशेनाह-'जा'लादि,
अथ जम्बूद्वीपे विजयादि द्वाराण्य: कथनं आरभ्यते
~97~