________________
आगम
(१८)
प्रत
सूत्रांक
[१३६
-१३८]
दीप
अनुक्रम [२६३
-२६५]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित .....
मूलं [१३६- १३८]
आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
किं पुढं ओभासेंति ? एवं आहारपयाई अब्वाई पुट्टोगाढमणंतरअणुमह आदि विसयाणुपुब्बी अ जाव णिअमा छद्दिसिं, एवं उच्चतिभाति ११ (सूत्रं १३७ ) जम्बुद्दीवे णं भन्ते ! दीवे सूरिभ्राणं किं तीते खित्ते किरिया कहाइ पडुप्पण्णे० अणागए० १, गो! णो तीए खित्ते किरिआ कजइ पडुप्पण्णे कज्जइ णो अणागए, सा भन्ते! किं पुट्ठा कजइ० १, गोअमा ! पुट्ठा० णो अणापुडा कज्जइ जाव णित्रमा छद्दिसिं ( सूत्रं १३८ )
जम्बूद्वीपे द्वीपे भदन्त ! सूर्यौ उद्गमनमुहूर्त्ते-उदयोपलक्षिते मुहूर्त्ते एवमस्तमनमुहूर्त्ते, सूत्रे यकारलोप आर्यत्यात्, दूरे च द्रष्टृस्थानापेक्षया विप्रकृष्टे मूले च द्रष्टृमतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योज नसहस्रैः समधिकैर्व्यवहितमुद्गमनास्तमनयोः सूर्य पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते, 'मध्यान्तिकमुहूर्त्त' इति मध्यो- मध्यमोऽन्तो-विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः स चासौ मुहर्त्तश्चेति मध्यान्तिको मध्याहमुहूर्त्त इत्यर्थः, तत्र मूले घासने देशे द्रष्टृस्थानापेक्षया दूरे च - वि प्रकृष्टे देशे द्रष्टृप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि मध्याह्ने उदयास्तमयनदर्शनापेक्षया आसन्नं रविं पश्यति, योजनशताष्टकेनैव तदाऽस्य व्यवहितत्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्र नोऽवसेयः, अत्र भगवानाह - तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् दृश्यते इति, अत्र चर्मदृशां जायमाना प्रतीतिर्मा ज्ञानदृशां प्रतीत्या सह विसंवदत्विति संवादाय पुनगतमः पृच्छति - 'जम्बुद्दीवे णमित्यादि, जम्बूद्वीपे भदन्त । द्वीपे उद्गमनमुहूर्त्ते च मध्यान्तिकमुहूर्त्ते च अस्तमयनमुहूर्त्ते च अत्र चशब्दा वाशब्दार्थाः सूर्यो
For P&Praise City
~920~