________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -----
---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१३२]
दीप अनुक्रम [२५७]
गाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, 18 कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति । अथ तृतीयमण्डले तत्पृच्छा-'बाहि
रतचे ण'मित्यादि प्रश्नः पूर्ववत्, उत्तरसूत्रे बाह्यतृतीयं एक योजनलक्ष षट् चाटाचत्वारिंशानि योजनशतानि द्वाप-18 चाशतं चैकषष्टिभागान योजनस्यायामविष्कम्भाभ्यां, युक्तिश्चात्र-अनन्तरपूर्वमण्डलात् पञ्चत्रिंशदेकषष्टिभागाधिकप-18 चयोजन वियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्व-18 मण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमान, अत्रातिदेशमाह-एवं खलु एएण'मित्यादि, प्राग्वद्वाच्यं, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम्, अनेनैव क्रमेण द्वयोः सूर्ययोः परस्परमबा-18 धाद्वारमप्यभ्यन्तरवाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्त्तगतिद्वारमू
जया णे भंते ! सूरिए सबभंतर मंडलं उवसंकमित्ता चार चरइ तया णं एगमेगेणं मुहत्तेणं केवइ खेतं गच्छइ ?, गो० ! पंच पञ्च जोमणसहस्साई दोणि अ एगावण्णे जोअणसए एगूणतीसं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीआलीसाए जोमणसहस्सेहिं दोहि अ तेवढेहिं जोअणसएहिं एगवीसाए अ जोअणस्स सद्विभारहिं सूरिए चक्लुप्फासं हबमागच्छत्ति, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढ़मंसि अहोरसंसि सन्वन्मंतराणंतरं मंडलं नवसंकमित्ता चारं चरइत्ति, जया गं भंते | सूरिए अभंतराणंतर मंडलं उबसंकमिसा चार चरति तया णं एगमेगेणं मुहुत्तेणं केवइभ
अथ सूर्यादि मण्डल-विषयक मुहुर्तगति: प्रदर्श्यते
~882~