________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः)
(१८)
वक्षस्कार [७], -----
----- मूलं [१३२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
या इतिः
[१३२]
दीप अनुक्रम [२५७]
श्रीजम्बू
पूर्वमण्डलपरिक्षेप ३१५१०७ योजनरूपे प्रागुक्तयुक्त्याऽऽनीते अष्टादश १८ योजनरूपायां वृद्धौ प्रक्षिप्तायां यथोक्तं मानं वक्षस्कारे द्वीपशा-1 भवति, अत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह-एवं खलु एतेण' मित्यादि, एवमुक्तरी-18
मण्डलान्तिचन्द्री-18 त्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोक्तप्रकारेण निष्कामयन् २ सूर्यस्तदनन्तरात्तदनन्तरं मण्डलं सङ्क्रामन् २ पञ्च पञ्च
यामादि
स. १३२ योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्यैकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ तथा उक्तरीत्यैवाष्टाद-13 ॥४३९॥ 18 श योजनानि परिरयवृद्धिमभिवर्द्धयन २ सर्वबाह्यमण्डलमुपसङ्क्रम्य चार चरति । अथ प्रकारान्तरेण प्रस्तुतविचारपरि
ज्ञानाय पश्चानुपूयों पृच्छन्नाह-सवबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे एक योजनलक्ष पदपष्टश्चधिकानि योजनशतान्यायामविष्कम्भाभ्यां, उपपत्तिस्तु जम्बूद्वीपो लक्षं उभयोः पार्श्वयोश्च प्रत्येक त्रिंशदधिकानि त्रीणि योजन
शतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि 18 च पञ्चदशोत्तराणि योजनशतानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति किश्चिदूनानि परिक्षेपेण भवन्ति, किश्चिदूनत्वं ।
चात्र परिक्षेपकरणेन स्वयं बोध्यं, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि पष्ट धधिकानि पटू योजनशतान्युका-16 नि तस्य परिरयमानीय तस्य च जम्बूद्वीपपरिरये प्रक्षेपणाद् भवति । अथ द्वितीयमण्डले तत्पृच्छा-'बाहिराणंतरे 8४३९॥ भंते ! सूरमंडले' इत्यादि प्रश्नः प्राग्वत् , उत्तरसूत्रे गौतम ! एक योजनलक्षं पटू चतुःपञ्चाशानि योजनशतानि षड्-॥8॥ |विंशति कषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्यमण्डलविष्कम्भात् पञ्चत्रिंशदेकपष्टिभा-॥8॥
Jations
~881~