________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], -----
---- मूलं [१२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [१२१]
दीप अनुक्रम [२४०]
18 अप्पेगइआ उवचिअवंदणकलसं अप्पेगइआ चंदणघडसुकयतोरणपडिदुवारदेसभार्ग करेंति, अप्पेगइआ आंसत्तोसत्त-1
| विपुलवट्टवग्धारिअमलदामकलावं करेंति, अप्पेगइआ पंचवण्णसरससुरहिमुकपुंजोवयारकलिभं करेंति, अप्पेगइआN || कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूवमघमघतगंधुडुआभिरामं सुगंधवरगंधियं' इति ग्राह्य, पुनः प्रकारान्तरेण देवक
त्यमाह-'अप्पेगइआ हिरण्ण'इत्यादि, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः, एवं सर्वत्र यो-IS जना कार्या, नवरं सुवर्ण प्रतीतं, रतानि-कर्केतनादीनि वज्राणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनि पुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-प्रथितपुष्पाणि गन्धाः-वासाः वर्णों-हिङ्गला-15
दिः यावच्छब्दाद्वस्त्रमिति चूर्णानि-सुगन्धद्रव्यक्षोदाः, तथा अप्येककाः हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजय18||न्ति शेषदेवेभ्यो ददतीत्यर्थः, एवं यावत्पदात सुवर्णविधि रत्नविधि इत्यादिपदानि ग्राह्याणि चूर्णविधि भाजयन्ति । अथ
सङ्गीतविधिरूपमुत्सवमाह-'अप्पेगइआ चउविहं वज' इत्यादि, अप्येककाश्चतुर्विधं वाचं वादयन्ति, तद्यथा-ततं-वीणा19 | दिकं विततं-पटहादिक, श्रीहेमचन्द्रसूरिपादास्तु विततस्थाने आनद्धमाहुः, धनं-तालप्रभृतिकं शुपिरं-वंशादिकं, अप्येकIS का चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्ध वृत्तादिचतुर्भागरूपपादवद्धमिति ASI भावः मंदायमिति-मध्यभागे मूर्च्छनादिगुणोपेततथा मन्द मन्दं घोलनात्मकं, 'रोचितावसान'मिति रोचितं-यथोचि|| तलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'रोइअग'मिति पाठे रोचितकमित्यर्थः, स एव,
Atnearesthese
~830~