________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], -----
---- मूलं [११७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [११७]
दीप
उवागच्छइ २त्ता' इति ग्राह्यं, सिंहासने पूर्वाभिमुखः सन्निपण्ण इति । अथास्थानं सामानिकादिभिः यथा| 18 पूर्यते तथाऽऽह-एवं चेव'इत्यादि, व्यक्तं, नवरं अवशेषाश्च-आभ्यन्तरपार्षद्यादयः । अथ प्रतिष्ठासोः शक्रस्य पुरः181
| प्रस्थायिनां क्रममाह-तए णं तस्त'इत्यादि, एतव्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए ण-18
मित्यादि, तदनन्तरं छत्रं च भृङ्गारं च छत्रभृङ्गार समाहारादेकवद्भावः, छत्रं च 'वेरुलिअभिसंतविमलदण्ड'मित्यादि-18 18 वर्णकयुकं भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्व च भृङ्गारस्य जलपूर्णवेन कथ-18M
नात् अयं च जलरिक्तत्वेन विवक्षित इति न पौनरुत्यं, तदनन्तरं वज्रमयो-रत्नमयः तथा वृत्तं-वर्तुलं लष्ट-मनोजें । संस्थित-संस्थानं आकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापनावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः | खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकपतितया । वक्रस्तत एतेषां पदद्वयश्मीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथाऽनेकानि वराणि पञ्चवर्णानि कुडभीना-लघुपताकानां सहस्राणि तैः परिमण्डितः-अलंकृतः स चासावभिरामश्चेति, वातोन्तेत्यादिविशेषणद्वयं व्यक्तं, तथा गगनतलं-अम्बरतलमनुलिखत्-संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहस्रमुत्सृतोऽत एवाह--'महइमहालए'इति अतिशयेन महान् महेन्द्रध्वजः पुरतो यथानुपूा सम्पस्थित इति, 'तए ण'| मित्यादि, तदनन्तरं स्वरूप-स्वकर्मानुसारि नेपथ्य-वेषः परिकच्छितः-परिगृहीतो यैस्तानि तथा, सुसज्जानि
अनुक्रम [२२९]
बीजम्म.६८
~808~