________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [-].---...............--
------ मूलं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्राक
दीप
18 साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात् , तथा चोकम्-"चर-1 प्रस्तावना. द्वीपशा-हाणपदिवत्तिहेऊ धम्मकहा कालि दिक्खमादीया । दविए दंसणसोही सणसुद्धस्स चरणं तु ॥१॥" अत्र व्याख्या-||
18 अत्र वृत्तावतिदेशोक्तसम्मत्युक्तग्रन्थयोर्दुर्गपदव्याख्याने आपरिसमाप्ति अत्र व्याख्या इति संकेतो बोध्यः । परणप्रति-18
18पसिहेतुर्धर्मकथानुयोगः काले-गणितानुयोगे दीक्षादीनि व्रतानि, कोऽर्थः-शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रश-18 ॥२॥ स्तफलानि स्युः, कालश्च ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग
इति, द्रव्ये-द्रव्यानुयोगे शुद्धे दर्शनशुद्धिर्भवति, कोऽर्थः-धर्मास्तिकायादिद्रव्याणां द्रव्यानुयोगतः सिद्धौ सत्यां तदा-18 |स्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवतीति । इह यद्यपि श्रीमलयगिरिपादानां क च | परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्य क च तथाविधसम्प्रदायसाचिव्यं क च तत्तनिवन्धवन्धुरतानैपुण्यं || क कुशाग्रसमः प्रतिभाविभवश्च क च मे तत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, कच ताहसंप्रदायराहिल्यं कच कठोरग्रन्थग्रथनकर्मठत्वं क च मुशलायमतित्वमिति महति हेति (तु) संहतिविभेदेऽपि प्रवृत्तिरपि रामसिकी प्रवृत्तिरहो । महती धृष्टतावृत्तिः कटरिकठिनः कुण्ठजनहग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द्रानुयायिनः शृगाल-IN स्येव ममानौचितीमश्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयलेन प्रायस्तचित्याचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्याख्यानरूपमेवेदं व्याख्यान
अनुक्रम
प्रास्ताविक-कथनं