________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----
-------- मूलं [११] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[११३]
गाथा
मिदं सूत्रं ज्ञेयम् , 'तचंपि वेविअसमुग्घाएणं समोहणंति २ त्ता पुष्फबद्दलए विउच्चन्ति, से जहाणामए मालागारदारए सिआ जाव सिप्पोवगए एग महं पुष्फछजिअं वा पुष्फपडलगं वा पुप्फचंगेरीअं वा गहाय रायंगणं वा जाव समन्ता कयग्गहगहिअकरयलपब्भविष्पमुक्केणं दसवण्णेणं कुसुमेणं पुष्फपुंजोवयारकलिअं करेति एवमेव ताओवि, | उद्धलोगवथवाओ जाव पुष्फबद्दलए विउवित्ता खिप्पामेव पतणतणायन्ति जाव जोअणपरिमण्डलं जलयथलयभा|| सुरप्पभूयस्स विंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति'त्ति, अत्र व्याख्या-तृतीयवारं
क्रियसमुद्घातेन समवघ्नन्ति, कोऽर्थः?-संवर्तकवातविकुर्वणार्थ हि यत् वेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलैक एवमभ्रवादलकविकुर्वणार्थ द्वितीयं इदं तु पुष्पवादलकविकुर्वणार्थ तृतीय, समवहत्य च पुष्पवादलकानि ||
विकुर्वन्ति, स यथानामको मालाकारदारको-मालिकपुत्रः अस्यैव प्रस्तुतकार्ये व्युत्पन्नत्वात् स्याद्यावन्निपुणशिल्पो1 पगतः एका महतीं 'पुष्पच्छाद्यिकां वा' छाद्यते-उपरि स्थग्यते इति छाद्या छायैव छाधिका पुष्पैर्भूता छाधिका पुष्प
छायिका तां पुष्पपटलकं वा-पुष्पाधारभाजन विशेष पुष्पचङ्गेरिकां वा प्रतीतां यावत् समन्तात् रतकलहे या पराTRI मुखी सुमुखी तत्संमुखीकरणाय केशेषु ग्रहणं कचग्रहस्तत्प्रकारेण गृहीतं तथा करतलाद्विपमुक्तं सत् प्रचष्टं करत-18
लप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलगभ्रष्टविप्रमुक्तेन दशार्द्ध19 वर्णेन-पञ्चवर्णेन कुसुमेन-जात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुञ्जोपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता
दीप अनुक्रम [२१५-२१७]
~782~