________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], -----
..................-------- मूलं [१११] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [१११]
गाथा
श्रीजम्बू महापुण्डरीकनहसुरीकूटं रूप्यकुलानदीसुरीकूट हैरण्यवतकूट-हरण्यवतक्षेत्राधिपदेवकूटमणिकाश्चनकूट, एतानि पाम्प-18||
४वक्षस्कारे द्वीपशा- रायतश्रेण्या व्यवस्थितानि पञ्चशतिकानि सर्वाण्यपि, राजधान्यः कूदाधिपदेवानामुत्तरस्यां । सम्प्रत्यख नामनिदान रम्यकादीन्तिचन्द्री-18 पर्यनयुद्धे-से केण?ण'मित्यादि, अथ केनार्थेन भदन्त । एवमुच्यते-रुक्मी वर्षधरपर्वतः २ इति', गौतम ! रुक्मी | निस.१११ या वृत्तिः 18 वर्षधरपर्वतो रुक्म-रूप्यं शब्दानामनेकार्थत्वात् तदस्यातीति रुक्मी एष सर्वदा रूप्यमयः शान्पतिक इसि नित्य-18] ॥३८॥ योगे इन् प्रत्ययः, 'रूप्यावभासो' रूप्यमिव सर्वतोऽवभास:-प्रकाशो भास्वरत्वेन यस्यासौ तथा, एतदेव व्याचष्टे
सर्वात्मना रूप्यमय इति, रुक्मी चात्र देवस्ततस्तन्मयत्वात् तत्स्वामिकत्वाच्च रुक्मीति व्यपदिश्यते । अथ पठं वर्षे | विभावयितुमाह-'कहिण'मित्यादि, क भदन्त ! जम्बूद्वीपे हैरण्यवतं नाम वर्ष प्रज्ञप्तम्, गौतम ! रुक्मिणो वर्षक| रस्योत्तरस्यां शिखरिणो वक्ष्यमाणवर्षधरस्य दक्षिणस्यां 'पुरथिम' त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे द्वीपे हैरण्यत्र
तनाम वर्ष प्रज्ञप्तम् , एवमुक्कामिलापेन यथैव हैमवतं तथैव हैरण्यवतमपि भणितव्यं, 'नवर'मित्यादि पाठसिद्ध, अब|शिष्ट-व्यासादिकं तदेव-हरण्यवतवर्षप्रकरणोकमेवेति । अथ माल्यवत्पर्यायो वृत्तवैतात्यः कास्तीति पृच्छति कहि 'मित्यादि, क भदन्त । हैरण्यवसवर्षे माल्यवत्पर्यायो नाम वृत्तवैताब्यपर्वतः प्रज्ञप्तः, गौतम! सुवर्णफूलाया|
॥३८॥ 8 अवैव क्षेत्रे पूर्वगामिमहानद्याः पश्चिमतो रूप्यकूलायाः अत्रैव पश्चिमगामिमहानद्याः पूर्णतः हैरण्यवतस्य वर्षस्य बहुम
ध्यदेशभागेऽवान्तरे माल्यवपर्यायो नाम वृत्तवैवान्यपर्वतः प्रसा, मथैव शब्दापाती तथैव मास्पबत्सर्याया, विशेष
दीप अनुक्रम [२०९-२११]
~ 763~