________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], -----
-------- मूलं [१०३] + गाथा मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१०३]
48989
गाथा:
मिति, नैतपासादपाश्चात्यजिनभवनयोर्मध्यवत्तीत्यर्थः, 'एव'मिति, व्यक्त, पाश्चात्वमिनभवनवायव्यप्रासादयोरन्तरे
इत्यर्थः, 'एवं वडेंस विदिसाहत्यिकूडे इत्यादि, गतार्ष, नवरं औत्तराह्याः मेरुतः उत्तरदिग्वर्तिन्याः शीतायाः पश्चि-15 ३ मतः, अनेन पूर्वदिग्वनिम्याः शीतायाः व्यवच्छेदः कृतः, वायव्यप्रासादौत्तराहमवनयोर्मध्यवर्तीत्यर्थः ‘एवं रोषणागिरी दिसाहत्थिकूडे'इत्यादि व्यक्तं, नवरं औत्तराद्याः-शीतायाः पूर्वतः औत्तराह्यजिनभवनशानप्रासादयोरन्तराले इत्यर्थः, एषु च बहुभिः पूर्वाचायः शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तु सूत्रकृता नोक्तानि तेन | तत्त्वं केवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे-“करिकूडकुण्डनइदहकुरुकंचणजमलसम-1 | विअहेसुं । जिणभवणविसंवाओ जो तं जाणंति गीअत्था ॥१॥” इति, [हस्ति कूटकुण्डनदीद्रहकुरुकाञ्चनयमकवृत्त-11 वैताब्येषु । यो जिनभवनविसंवादस्तं गीतार्था जानन्ति ॥१॥]” अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि-भद्रशालवने हि मेरोश्चतस्रोऽपि दिशो नदीद्वयप्रवाहः रुद्धाः, | अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थानि भवनानि गजदन्तनिकटस्थाः प्रासादा भवनप्रासा-1 | दान्तरालेष्वष्टसु करिकूटाः, अत एव विशेषतो दयते-मेरोरुत्तरपूर्वस्यामुत्तरकुरूणां बहिः शीताया उत्तरदिग्भागे | पश्चाशयोजनेभ्यः परः प्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषु ज्ञेयं, मेरोः पूर्वस्यां शीतायाः19 दक्षिणतः ५० योजनेभ्यः परं सिद्धायतनं, मेरोदक्षिणपूर्वस्वां ५० योजनातिकमे देवकुरूणां बहिः शीताया दक्षिणत
दीप अनुक्रम [१९४-१९६]
SimillennO
~ 734 ~