________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------
-------- मूलं [१०३] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
द्वीपशा
सूत्रांक [१०३]
गाथा:
श्रीजम्यू- मूले पायोजमशतानि मधे त्रीणि योजनशतानि पञ्चसप्तत्यपिकानि उपरि अर्द्धतृतीयानि योजनशतानीत्येवरूपो वक्षस्कारे
| विष्कम्भः, तथा मूले पञ्चवशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि पडशीत्यधिकाचि किश्चि-18 न्तिचन्द्रीया धूचिः । दूनानि उपरि सक्षयोजनशतान्येकनवत्यधिकानि किशिदूनानीति परिक्षेपः प्रासादानां च एतद्वर्तिदेवसरकानां तदेव 2. १०२
प्रमाणमिति गम्यं यत् क्षुद्रहिमवत्कूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिग्रहस्तिकूटवर्तिप्रासादेष्वपि । ॥३६५॥ समानप्रमाणसूचनार्थ, पद्मोत्तरोऽत्र देवा, तस्य राजधानी उत्तरपूर्वस्या उक्तविदिग्वर्तिकूटाधिपत्वादस्येति, अथ शेषेषु । 18| उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयवाह-'एवं नीलवन्त' इत्यादि, व्यक्त, नवरं एवमिति-पद्मोत्तरन्यायेन नीलवन्नाम्ना
दिगतिकटः मन्दरख दक्षिणपूर्वस्या पौरस्त्यायाः शीतायाः दक्षिणस्या, ततोऽयं प्राच्यजिनभवनायप्रासादयोISI मध्ये ज्ञेयः, एतस्यापि नीलवान देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं सुहस्थि'इत्यादि, नवरं दाक्षिणा-19
त्याया-मेरुतो दक्षिणदिग्वर्तिन्याः शीतोदायाः पूर्वतः, अनेन मेरुतः पश्चिमदिग्वर्त्तिन्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सहस्थिदिग्रहस्तिकटः ३, आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवर्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी
॥३६५|| || तस्य दक्षिणपूर्वस्यां, नीलवत्सुहस्तिनोरेकस्यामेव दिशि राजधानीत्यर्थः, एवं समविदिग्वतिनो दिगृहस्तिकूटाधिप-18
| योरेकस्यां विदिशि राजधानीद्वयं २ अग्रेऽपि भाव्यं, 'एवं चेव'इत्यादि, व्यक्तं, नवरं दाक्षिणात्यजिनगृहनैर्ऋतपा-18 HSI| सादयोर्मध्ये इत्यर्थः ४, 'एव'मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः-पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्या-18
दीप अनुक्रम [१९४-१९६]
HEleonsti
।
~733~