________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ------
--------- मूलं [१००-१०१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[१००
-१०१]
गाथा:
श्रीजम्प-13 तयोहिं सत् क्रीडास्थान"मिति, अवशिष्टं तदेव-जम्बूमकरणप्रोक्तमेव यो विशेषः स दर्शित इत्याशियत्पर्यन्यामि-18 वक्षस्कारे द्वीपक्षा-
1यह-यावद्देयकुरुनोखा देवोऽब परिक्सति, तेनार्थन देवकुरको देवकुरवः, अथापरमित्यादि प्रावधातर्थ कूटशाल्मन्तिचन्द्री-18 वक्षस्कारावसर:-'कहिण'मित्यादि, सर्व स्पष्टं, माल्यवदतिदेशेन वाच्यत्वात् नरमयं सर्वात्मना रकमवर्णमयः
ली सू.१०० या वृत्तिःअथान कटवाव्यतामाह-विज्जुप्प इत्यादि, प्रश्नसूर्य व्यकं, उत्तरसूत्रे सिद्धायतचकूटं विद्युत्वभवक्षस्कारनामसम.१०१
विघुत्तमः ॥३५६॥13 कूट देवकुरुनाना कूट पश्मविजयकूटं कचककूटं सोचस्तिककूटं शीतोदाकूट शतज्वलकूष्ट हरिनानो दक्षिण्यमेण्यधि-11
पविद्यालमारेन्द्रय कूष्ट हरिकूट, उक्कमेव संग्रहगाधयाऽऽह-सिद्धे अविण्जुनामे इत्यादि, एताति हरिकूटा (पी) नि पल-11 शतिकानि ज्ञातव्यानि, एतेषां कूटानां 'कहि णं भन्ते ! विज्जुप्पभे वक्खारपषए सिद्धाययणकाडे णार्य कडे पण्ण"। इत्येवंरूपायां पृच्छायां दिशो घिदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि मेरोईक्षिा-181
श्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धार्थतनकूट तस्य दक्षिणपश्चिमायां दिशि विद्युत्मभकूट ततोऽपि तसा दिशि वृक्षीय 181 18| देवकसकट तस्यापि तस्यामेव दिशि चतुर्थ पक्ष्मकूटं एतानि चत्वारि कुटानि विदिरभावीनि, चतुर्थस्य दक्षिण-181
पथिमायां षष्ठख कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूटं तस्यापि दक्षिणतः मम शीतो-12 ॥३५६॥ 18||दाकूट तस्यापि दक्षिणतोऽष्टमं शतज्वलकूट, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा मालावधस्कारस्य
हरिस्माहकूटं तथैव हरिकूट बोद्धव्यं सहस्रयोजनोचं अर्द्धवृतीयशतान्यवगाढं मूले सहनयोजमानिच त्यादि, तथा
दीप अनुक्रम [१८३
-१८६]
~715~