________________
आगम
(१८)
प्रत
सूत्रांक
[१००
-१०१]
गाथा:
दीप
अनुक्रम [१८३
-१८६]
“जम्बूद्वीप-प्रज्ञप्ति”
-
उपांगसूत्र-७ (मूलं+वृत्तिः)
वक्षस्कार [४],
मूलं [ १०० १०१] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
हरिकूडे रायहाणी जह चैव दाहिणेणं चमरचंचा रायहाणी तह अब्बा, कणगसोवस्थिअकूठेसु बारिसेणबलाहयाओं दो देवयाओ अवसिसु कुडेस कूडस रिसनामया देवा रायहाणीओ दाहिनेणं, से केणद्वेणं भन्ते । एवं दुबइ-विज्जुप्पने वक्खारपन्नए २१, गोममा ! विज्जुप्पमे णं वक्खारपव्वए विज्जुमिव सव्वओ समन्ता ओभासेइ उज्जोइ पभासह विज्जुप्पमे य इत्य देवे पलिओम जब परिवसर, से एएणद्वेणं गोअमा ! एवं बुम्बइ विज्जुप्पमे २, अदुत्तरं च णं जाव णिचे (सूत्रं १०१ )
'कहि ण 'मित्यादि, प्रश्नसूत्रं प्राग्वत्, नवरं कूटाकारा शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य | पर्वतस्य दक्षिणपश्चिमायां नैर्ऋतकोणे निषधस्योत्तरस्यां विद्युत्प्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां | देवकुरूणां शीतयोत्तरकुरूणामिव शीतोदया द्विधाकृतानां पश्चिमार्द्धस्य बहुमध्यदेशभागे अत्र - प्रज्ञापक निर्दिष्टदेशे | देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठं प्रशतम्, एवमुक्तसूत्रानुसारेण चैव जम्न्याः सुदर्शनाया वक्तव्यता सैव शासमस्या अपि भणितव्या, अत्र विशेषमाह - नामभिः प्राग्व्यावर्णितैर्द्वादशभिर्जम्बूनामभिर्विहीना, इह शाल्मलीनामानि न सन्तीत्यर्थः, तथा अनादृतस्थाने गरुडदेवोऽत्र, गरुडो - गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडबेगनामा वा देवः, राजधान्यस्य मेरुतो दक्षिणस्यां तथा सूत्रेऽनुकमपीदं बोध्यं - अस्य पीठं कूटानि च प्रासादभवनान्तरालबतीन रजतमयानि जम्बूवृक्षस्य तु स्वर्णमयानि अपि चायं शाल्मलीवृक्षो यदा तदा वा सुपर्णकुमाराधिपवेणुदेव वेणुदालिक्रीडास्थानं, तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षषकन्यतावसरे-"तत्थ वेणुदेवे वेणुदाली अ वसइ "
Fur Fraternae Cy
~714~