________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----------
--------- मूलं [९५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
श्रीजम्यू- द्वीपशा
[९५]
न्तिचन्द्री
या वृत्तिः
Poeseae
॥३४८॥
गाथा:
दक्षिणे उत्तरे वा भागेऽन्तरनद्यः षट् सन्तीति पड्भिविभज्यते लब्धः प्रत्येकमन्तरनदीनामुक्को विष्कम्भ इति, आया- श्वक्षस्कारे | मस्तु विजयायामप्रमाणविजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात् , ननु 'जावइया सलिलाओ माणुसलोगमि | शेष विज| सर्वमि ॥ २९ ॥ पणयालीस सहस्सा आयामो होइ सबसरिआणं' इति वचनात् कथमिदं सङ्गच्छते?, उच्यते, यादि सू. | इदं वचनं भरतगङ्गादिसाधारण, तेन यथा तत्र नदीक्षेत्रस्याल्पत्वेनानुपपत्तावुपपत्त्यर्थं कोट्टाककरणमाश्रयणीयं तथा-।। |ऽत्रापि, अत्र श्रीमलयगिरिपादाः क्षेत्रसमासवृत्ती जंबूद्वीपाधिकारे एताश्च पाहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र कुण्डाद्विनिर्गमे शीताशोतोदायाः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्दाधिकारयोर्नदीनां द्वीपे द्वीपे द्विगुणविस्तारं व्याख्यानयन्तः प्रोचुः यथा जम्बूद्वीपे रोहितांशारोहितासुवर्णकूलारूप्यकूलानां ग्राहावत्यादीनां च द्वादशानामन्तरनदीनां सर्वाग्रेण पोडशानां नदीनां प्रवाहविष्कम्भा द्वादशयोजनानि सार्दानि | उद्वेधः क्रोशमेकं समुद्रप्रवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजन १२५ उद्वेधो योजन २ क्रोश २॥ इति तन्न पूर्वापरविरोधि, यतस्तत्रैव तैः "अत्र लघुवृत्त्यभिप्रायेण प्रबहप्रवेशयोर्विशेषोऽभिहित" इति कथनेन समाहितम् , एषमन्योऽपि लघुवृत्तिगतस्तत्राभिप्रायो दर्शितो वर्तते, उभयत्रापि तत्त्वं तु सर्वविदो विदन्ति, किंच-आसवं सर्वत्र ॥३४८॥ समविष्कम्भत्वे आगमवद्युतिरप्यनुकूला, तथाहि-आसां विष्कम्भवैषम्य उभयपार्चवर्तिनोविजययोरपि विष्कम्भवैषम्यं स्यादिष्यते च समविष्कम्भकत्वमिति, शेष व्यक्तमिति, अथ तृतीयं विजयं प्रश्नयनाह-'कहिमित्यादि,
दीप अनुक्रम [१७१-१७३]
~699~