________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------
--------....-------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[८८]
गाथा:
दीप अनुक्रम [१४३-१४५]
सीजन- व्यन्तरजातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात् , सौधर्मशानचमरवलीन्द्राणामेव तद्ग्रहणात्, प्रज्ञप्तानीति, शेषो ववस्कारे
वर्णकश्चात्र जीवाभिगमोको ज्ञेयः, स चाय--'तस्स णं माणवगचेइअस्स सम्भस्स उवरि छक्कोसे ओगाहित्ता हिहावि यमपर्वत न्तिचन्द्री-
1छकोसे वजित्ता मज्झे अद्धपञ्चमेसु जोमणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णता, तेसु णं बहवे वरामया || वर्णेनं या चिः18|णागदन्तगा पण्णत्ता, तेसु णं बहवे रययामया सिकगा पण्णता, तेसु णं बहवे वरामया गोलयवहसमुग्गया पण्णता,
मू.८८ 138118|तेसु णं बहवे जिणसकाहाओ सणिखित्ताओ चिट्ठन्ति,जाओणं जमगाणं देवाणं अन्नेसिं च बढणं वाणमन्तरार्ण देवाण ।
य देवीण य अञ्चणिज्जाओ बंदणिज्जाओ पूयणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइ पजुवासणिज्जाओं' इति, अत्र व्याख्या-'तस्स णमित्याद्यारभ्य वज्जित्ता' इति पर्यन्तं प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्ट-S| त्वादनन्तरमेव व्याख्यातं, मध्येऽर्द्धपञ्चमेषु योजनेषु अवशिष्टयोजनेवित्यर्थः, अत्रान्तरे बहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्तानि. तेषु फलकेषु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्य-1॥ कानि प्रज्ञतानि, तेषु शिक्यकेषु बहवो वज्रमया गोलको-वृत्तोपलस्तद्वद् वृत्ताः समुद्गका:-प्रसिद्धाः प्रज्ञप्ताः, तेषु समु-13 दकेषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोः अन्येषां च बहूनां यमकराजधानीवास्तव्यानां ||३२६॥ वानमन्तराणां देवानां देवीनां च अर्चनीयानि चन्दनादिना वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना सत्कारणीयानि वस्त्रादिना सन्माननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति, एतदा
ARomanGH
~655~