________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---------
--....................-- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[८८]
गाथा:
वाणपडिरूवगाणं वण्णओ तोरणवण्णओ अ भाणिअबो जाव छत्ताइछत्ताई' इति, अत्र जगतीगतपुष्करिणीवत् सर्व वाच्यं, अथ सुधर्मसभायां यदस्ति तदाह-तासि णमित्यादि, तयोः सभयोः सुधर्मयोः षट् मनोगुलिकानां-पीठि-11 कानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्या द्वे सहने पश्चिमायां दे सहने दक्षिणस्यामेकं सहस्रं उत्तरस्यामेकं सहनं, 'जाव दामा' इत्यत्र यावत्पदादिदं ग्राह्यम्-'तासु णं मणोगुलिआसु बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसि णं सुवण्णरुष्पमएसु फलगेसु बहवे वइरामया णागदन्तगा पण्णत्ता,तेसु णं वइरामएसु नागदन्तेसु बहवे किण्हमुत्तवग्धारि-18 अमल्लदामकलावा जाव सुकिल्लसुत्तवग्धारिअमलदामकलावा, तेणं दामा तवणिज्जलंबूसगा चिट्ठति'त्ति सर्व विजयद्वारवद्वाच्यम्, अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-'एवं गोमाणसिआओ'इत्यादि,एवं-मनोगुलिकान्यायेन गोमानस्य:शय्यारूपाः स्थान विशेषा वाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः,अथास्या एव भूभागवर्णकमाह-'तासि ण'मित्यादि, तयोः सुधर्मयोः सभयोः अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र मणिवर्णादयो वाच्याः, उल्लोकाः पद्मलतादयोऽपि च चित्ररूपाः, अत्र विशेषतो यद्वक्तव्यं तदाह-'मणिपेढिा' इत्यादि,अत्र सुधर्मयोर्मध्यभागे प्रत्येक मणिपीठिका वाच्या,13 द्वे योजने आयाम विष्कम्भाभ्यां योजनं बाहल्येन,'तासि णमित्यादि,तोर्मणिपीठिकयोरुपरि प्रत्येक माणवकनाम्नि चैत्य-18 | स्तम्भे महेन्द्रध्वजसमाने प्रमाणतोऽwष्टमयोजनप्रमाण इत्यर्थः वर्णकतोऽपि महेन्द्रध्वजवत् , उपरि षट् क्रोशान् अवगाह्य | 18 उपरितनपटुक्रोशान वर्जयित्वेत्यर्थः अधस्तादपि षट् क्रोशान वर्जयित्वा मध्येऽधपञ्चमेषु योजनेषु इति गम्यं, जिनसक्थीनि,
दीप अनुक्रम [१४३-१४५]
Jintlemnition
~654~