________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
| ध्वक्षस्कारे
प्रत सूत्रांक
[८०]
दीप
श्रीजम्बू-मुखमायान्तीत्यर्थः शब्दापातनामानं वृत्तवैताब्यपर्वतमर्द्धयोजनेन क्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः । द्वापालापर्वाभिमसी आवत्ता सती हैमवतं वर्ष द्विधा विभजन्ती २-द्विभागं कुर्वती२ अष्टाविंशत्या सलिलासहौः समप्रा-पूर्णा, MS
महाहिमकन्तिचन्द्री- पान
ति इब्रादि या वृत्तिः । भरतनदीतो द्विगुणनदीपरिवारत्वात् , अधोभागे जगती-जम्बूद्वीपकोट्ट दारयित्वा पूर्वभागेन लवणसभुद्रं समुपसर्पति,
र प्रविशतीत्यर्थः, अथ लाघवाध रोहितांशातिदेशेन रोहितावक्तव्यमाह-रोहिआ णन्ति, अतिदेशसूत्रत्वादेव प्राग्वत् । ॥३०॥ ॥ अथास्मादुत्तरगामिनीयं नदी वावतरतीत्याशंक्याह-'तस्स ण'मिति व्यकं, 'हरिकता' इत्यादि कण्ठ्यं, अत्र 'सवरय-11
णामईति पाठो बहादर्शदृष्टोऽपि लिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषु सर्वासां जिहिकानां | वज्रमयत्वेनैव भणनात् , जलाशयानां प्रायो वज्रमयत्वेनैवोपपत्तेश्च, हरिकता ण'मित्यादि, व्यक्तं, नवरं हरिकांता-18| |प्रपातकुण्डं द्वे योजनशते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त योजनशतानि एकोनषष्टानि-एकोनपश्यधिकानि परिधिना इति, 'तस्स ण'मित्यादि, सूत्रत्रयं प्राक् सूत्रानुसारेण बोद्धव्यं, नवरं विकटापातिनं वृत्तवैतादयं योजनेना-18 सम्प्राप्ता पश्चिमेनावृत्ता सती हरिवर्ष नाम क्षेत्रं वक्ष्यमाणस्वरूपं द्विधा विभजमाना २ षट्पञ्चाशता नदीसहस्रः।
॥३०॥ समग्रा-परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात् , पश्चिमेन भागेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवा18| हादि कियन्मानमित्याह-'हरिकता'इत्यादि, हरिकान्ता महानदी प्रबहे-द्रहनिर्गमे पञ्चविंशतियोजनानि विष्क-1
म्भेन अर्द्धयोजनमुद्धेधेन तदनन्तरं च मात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्थयोः चत्वारिंशद्धनु-18
अनुक्रम [१३५]
~609~